________________
24
॥२ योगबिन्दुः॥
१२ ॥
॥ योगस्वरूप भूमिका॥
RANSLSAGAROO
योग्यतामन्तरेणास्य संयोगोऽपि न युज्यते। सा च तत्तत्त्वमित्येवं तत्संयोगोऽप्यनादिमान् ॥ १० ॥ योग्यतायास्तथात्वेनविरोधोऽस्यान्यथा पुनः। अतीतकालसाधाकिन्वाज्ञातोऽयमीदृशः ॥ ११॥ अनुग्रहोऽप्यनुग्राह्ययोग्यतापेक्ष एव तु । नाणुः कदाचिदात्मा स्याद्देवतानुग्रहादपि ॥१२॥ कर्मणो योग्यतायां हि कर्ता तव्यपदेशभाक् । नान्यथातिप्रसङ्गेन लोकसिद्धमिदं ननु ॥ १३ ॥ अन्यथा सर्वमेवैतदौपचारिकमेव हि । प्राप्नोत्यशोभनं चैतत्तत्त्वतस्तदभावतः ॥१४॥ उपचारोऽपि च प्रायो लोके यन्मुख्यपूर्वकः । दृष्टस्ततोऽप्यदः सर्वमित्थमेव व्यवस्थितम् ॥१५॥ ऐदम्पर्य तु विज्ञयं सर्वस्यैवास्य भावतः । एवं व्यवस्थिते तत्त्वे योगमार्गस्य सम्भवः ॥ १६ ॥ पुरुषः क्षेत्रविज्ञानमिति नाम यदात्मनः । अविद्या प्रकृतिः कर्म तदन्यस्य तु भेदतः ॥ १७ ॥ भ्रान्तिप्रवृत्तिबन्धास्तु संयोगस्येति कीर्तितम् । शास्ता वन्द्योऽविकारीच तथानुग्राहकस्य तु ॥ १८ ॥ साकल्यस्यास्य विज्ञेया परिपाकादिभावतः।औचित्याबाधया सम्यग्योगसिद्धिस्तथा तथा ॥ १९ एकान्ते सति तद्यत्नस्तथासति च यथा । तत्तथायोग्यतायां तु तद्भावेनैष सार्थकः ॥
5513ॐॐ054
॥१२॥
Jain Education in
For Personal & Private Use Only
T
ww.jainelibrary.org