________________
43
*****
ज्ञानपूर्वाणि तान्येव मुक्त्यङ्गं कुलयोगिनाम् । श्रुतशक्तिसमावेशादनुबन्धफलत्वतः ॥१२४ ॥ | असंमोहसमुत्थानि त्वेकान्तपरिशुद्धितः । निर्वाणफलदान्याशु भवातीतार्थयायिनाम् ॥१२५॥ प्राकृतेष्विह भावेषु येषां चेतो निरुत्सुकम् । भवभोगविरक्तास्ते भवातीतार्थयायिनः ॥१२६ ॥ एक एव तु मार्गोऽपि तेषां शमपरायणः । अवस्थाभेदभेदेऽपि जलधौ तीरमार्गवत् ॥१२७॥ संसारातीततत्त्वं तु परं निर्वाणसंज्ञितम् । तद्धयेकमेव नियमाच्छब्दभेदेऽपि तत्त्वतः . ॥१२८॥ सदाशिवः परं ब्रह्म सिद्धात्मा तथातेति च। शब्दैस्तदुच्यतेऽन्वर्थादेकमेवैवमादिभिः ॥१२९ ॥ तल्लक्षणाविसंवादान्निराबाधमनामयम् । निष्क्रियं च परं तत्त्वं यतो जन्माद्ययोगतः ॥१३०॥ ज्ञाते निर्वाणतत्त्वेऽस्मिन्नसंमोहेन तत्त्वतः। प्रेक्षावतां न तद्भक्तौ विवाद उपपद्यते ॥१३१ ॥ सर्वज्ञपूर्वकं चैतन्नियमादेव यस्थितम् । आसन्नोऽयमृजुर्मार्गस्तद्भेदस्तत्कथं भवेत् ॥१३२ ॥ चित्रा तु देशनैतेषां स्याद्विनेयानुगुण्यतः। यस्मादेते महात्मानो भवव्याधिभिषग्वराः ॥ १३३ ॥
१ उपादाननिमित्ताभ्यामधिकारित्वता ध्रुवा । सर्वकालं तथाभावात्तथातेत्यभिधीयते ॥१॥ विसंयोगात्मिका चेयं त्रिदुःखपरिवर्जिता । भूतकोटिः परात्यन्तं भूतार्थफलदेति च ॥ २ ॥
****
*
Jain Education and
For Personal & Private Use Only
IALww.jainelibrary.org