SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ 118 11 श्री शास्त्रवार्ता समुच्चयः।। ॥ ५६ ॥ Jain Education 168 1 ५३ ॥ ५४ ॥ ५५ ॥ ॥ ५६ ॥ कालादीनां च कर्तृत्वं मन्यन्तेऽन्ये प्रवादिनः । केवलानां तदन्ये तु मिथः सामग्र्यपेक्षया ॥ ५२ ॥ न कालव्यतिरेकेण गर्भकालशुभादिकम् । यत्किञ्चिज्जायते लोके तदसौ कारणं किल ॥ कालः पचति भूतानि कालः संहरति प्रजाः । कालः सुप्तेषु जागर्ति कालो हि दुरतिक्रमः ॥ किं च कालादृते नैव मुद्गपक्तिरपीष्यते । स्थाल्यादिसन्निधानेऽपि ततः कालादसौ मता ॥ कालाभावे च गर्भादि सर्वं स्यादव्यवस्थया । परेष्टहेतु सद्भावमात्रादेव तदुद्भवात् न स्वभावातिरेकेण गर्भबालशुभादिकम् । यत्किंचिज्जायते लोके तदसौ कारणं किल सर्वे भावाः स्वभावे स्वस्वभावेन तथा तथा । वर्तन्तेऽथ निवर्तन्ते कामचारपराङ्मुखाः ॥ ५८ ॥ न हि स्वभावेन मुगपत्तिरपीष्यते । तथा कालादिभावेऽपि नाश्वमाषस्य सा यतः ॥ ५९ ॥ अतत्स्वभावात्तद्भावेऽतिप्रसङ्गोऽनिवारितः । तुल्ये तत्र मृदः कुम्भो न पटादीत्ययुक्तिमत् ॥ ६० ॥ नियतेनैव रूपेण सर्वे भावा भवन्ति यत् । ततो नियतिजा ह्येते तत्स्वरूपानुवेधतः ॥ ६१ ॥ यद्यदैव यतो यावत्तत्तदैव ततस्तथा । नियतं जायते न्यायात् के एतां बाधितुं क्षमः ॥ ५७ ॥ ॥ ६२ ॥ For Personal & Private Use Only ॥ द्वितीयः स्तबकः ॥ एकान्त स्वभावादि वाद मत खण्डनम् ॥ ॥ ५६ ॥ www.jainelibrary.org
SR No.600195
Book TitleHaribhadrasuri Granth Sangraha
Original Sutra AuthorJain Granth Prakashak Sabha
Author
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy