________________
118 11
श्री शास्त्रवार्ता समुच्चयः।।
॥ ५६ ॥
Jain Education
168
1
५३ ॥
५४ ॥
५५ ॥
॥ ५६ ॥
कालादीनां च कर्तृत्वं मन्यन्तेऽन्ये प्रवादिनः । केवलानां तदन्ये तु मिथः सामग्र्यपेक्षया ॥ ५२ ॥ न कालव्यतिरेकेण गर्भकालशुभादिकम् । यत्किञ्चिज्जायते लोके तदसौ कारणं किल ॥ कालः पचति भूतानि कालः संहरति प्रजाः । कालः सुप्तेषु जागर्ति कालो हि दुरतिक्रमः ॥ किं च कालादृते नैव मुद्गपक्तिरपीष्यते । स्थाल्यादिसन्निधानेऽपि ततः कालादसौ मता ॥ कालाभावे च गर्भादि सर्वं स्यादव्यवस्थया । परेष्टहेतु सद्भावमात्रादेव तदुद्भवात् न स्वभावातिरेकेण गर्भबालशुभादिकम् । यत्किंचिज्जायते लोके तदसौ कारणं किल सर्वे भावाः स्वभावे स्वस्वभावेन तथा तथा । वर्तन्तेऽथ निवर्तन्ते कामचारपराङ्मुखाः ॥ ५८ ॥ न हि स्वभावेन मुगपत्तिरपीष्यते । तथा कालादिभावेऽपि नाश्वमाषस्य सा यतः ॥ ५९ ॥ अतत्स्वभावात्तद्भावेऽतिप्रसङ्गोऽनिवारितः । तुल्ये तत्र मृदः कुम्भो न पटादीत्ययुक्तिमत् ॥ ६० ॥ नियतेनैव रूपेण सर्वे भावा भवन्ति यत् । ततो नियतिजा ह्येते तत्स्वरूपानुवेधतः ॥ ६१ ॥ यद्यदैव यतो यावत्तत्तदैव ततस्तथा । नियतं जायते न्यायात् के एतां बाधितुं क्षमः
॥ ५७ ॥
॥ ६२ ॥
For Personal & Private Use Only
॥ द्वितीयः
स्तबकः ॥
एकान्त स्वभावादि
वाद मत
खण्डनम् ॥
॥ ५६ ॥
www.jainelibrary.org