________________
Jain Education I
364904
109
॥ ६३ ॥
11 48 11
नचर्ते नियतिं लोके मुद्गपक्तिरपीक्ष्यते । तत्स्वभावादिभावेऽपि नासावनियता यतः अन्यथानियतत्वेन सर्वभावः प्रसज्यते । अन्योन्यात्मकतापत्तेः क्रियावैफल्यमेव च न भोक्तृव्यतिरेकेण भोग्यं जगति विद्यते । न चाकृतस्य भोक्ता स्यान्मुक्तानां भोगभावतः ॥ ६५ ॥ भोग्यं च विश्वं सत्त्वानां विधिना तेन तेन यत् । दृश्यतेऽध्यक्षमेवेदं तस्मात्तत्कर्मजं हि तत् ॥ ६६ ॥ न च तत्कर्मवैधुर्ये मुगपत्तिरपीक्ष्यते । स्थाल्यादिभङ्गभावेन यत् क्वचिन्नोपपद्यते ॥ ६७ ॥ चित्रं भोग्यं तथा चित्रात्कर्मणो हेतुताऽन्यथा । तस्य यस्माद्विचित्रत्वं नियत्यादेर्न युज्यते ॥ ६८ ॥ नियतेर्नियतात्मत्वान्नियतानां समानता । तथाऽनियतभावे च बलात्स्यात्तद्विचित्रता ॥ ६९ ॥ न च तन्मात्रभावादेर्युज्यतेऽस्या विचित्रता । तदन्यभे (भे) दकं मुक्त्वा सम्यन्यायाविरोधतः ॥ ७० ॥ न जलस्यैकरूपस्य वियत्पाताद्विचित्रता । ऊषरादिधराभेदमन्तरेणोपजायते तभिन्नभेदकत्वे च तत्र तस्या न कर्तृता । तत्कर्तृत्वे च चित्रत्वं तद्वत्तस्याप्यसङ्गतम् ॥ ७२ ॥ तस्या एव तथाभूतः स्वभावो यदि वेष्यते । त्यक्तो नियतिवादः स्यात्स्वभावाश्रयणान्ननु ॥ ७३ ॥
॥ ७१ ॥
For Personal & Private Use Only
* * * 6
ww.jainelibrary.org