SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ 5ARRORRERNSARASS 15 ॥ अथ श्री षड्दर्शनसमुच्चयः ॥५॥ सद्दर्शनं जिनं नत्वा वीरं स्याद्वाददेशकम् । सर्वदर्शनवाच्योऽर्थः संक्षेपेण निगद्यते दर्शनानि षडेवात्र मूलभेदव्यपेक्षया । देवतातत्त्वभेदेन ज्ञातव्यानि मनीषिभिः ॥२॥ बौद्धं नैयायिकं सांख्यं जैनं वैशेषिकं तथा । जैमिनीयं च नामानि दर्शनानाममून्यहो ॥३॥ १ तत्र बौद्धमते तावदेवता सगतः किल । चतुर्णामार्यसत्यानां दःखादीनां प्ररूपकः ॥४॥ दुःखं संसारिणः स्कन्धास्ते च पञ्च प्रकीर्तिताः। विज्ञानं वेदना संज्ञा संस्कारो रूपमेव च॥५॥ समुदेति यतो लोके रागादीनां गणोऽखिलः। आत्मात्मीयस्वभावाख्यःसमुदयः स सम्मतः॥ ६॥ क्षणिकाः सर्वसंस्कारा इत्येवं वासना तु या। स मार्ग इति विज्ञेयो निरोधो मोक्ष उच्यते ॥ ७॥ पञ्चेन्द्रियाणि शब्दाद्या विषयाः पञ्च मानसम् । धर्मायतनमेतानि द्वादशायतनानि च ॥८॥ प्रमाणे द्वे च विज्ञेये तथा सौगतदर्शने । प्रत्यक्षमनुमानं च सम्यग्ज्ञानं द्विधा यतः ॥९॥ प्रत्यक्षं कल्पमापोढमभ्रान्तं तत्र बुध्यताम् । त्रिरूपालिङ्गतो लिङ्गिज्ञानं त्वनुमानसंज्ञितम् ॥ १० ॥ Jain Education For Personal & Private Use Only 45w w.jainelibrary.org
SR No.600195
Book TitleHaribhadrasuri Granth Sangraha
Original Sutra AuthorJain Granth Prakashak Sabha
Author
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy