SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ 156 * ॥४॥ शासवार्ता| समुच्चयः॥ ॥८ ॥ मृत्यादिवर्जिता चेह मुक्तिः कर्मपरिक्षयात् । नाकर्मणः क्वचिजन्म यथोक्तं पूर्वसूरिभिः॥१५०॥६९२॥ अष्टमः | दग्धे बीजे यथात्यन्तं प्रादुर्भवति नाङ्कुरः । कर्मबीजे तथा दग्धे न रोहति भवाङ्कुरः॥ १५१ ॥ स्तवकः सिद्धिखरूप जन्माभावे जरामृत्योरभावो हेत्वभावतः । तदभावे च निःशेषदुःखाभावः सदैव हि ॥ १५२ ॥ निरूपणम्॥ परमानन्दभावश्च तदभावे हि शाश्वतः । व्याबाधाभावसांसद्धः सिद्धानां सुखमिष्यते ॥ १५३ ॥ सर्वद्वन्द्वविनिर्मुक्ताः सर्वबाधाविवर्जिताः । सर्वसंसिद्धसत्कार्याः सुखं तेषां किमुच्यते ॥ १५४ ॥ अमूर्त्ताः सर्वभावज्ञास्त्रैलोक्योपरिवर्तिनः । क्षीणसङ्गा महात्मानस्ते सदा सुखमासते ॥ १५५ ॥ एता वार्ता उपश्रुत्य भावयन् बुद्धिमान्नरः । इहोपन्यस्तशास्त्राणां भावार्थमाधिगच्छति ॥ १५६ ॥ शतानि सप्त श्लोकानामनुष्टुप्छंदसां कृतः । आचार्यहरिभद्रेण शास्त्रवातासमुच्चयः ॥१५७ ॥ कृत्वा प्रकरणमेतद्यदवाप्तं किञ्चिदिह मया कुशलम् । भवविरहबीजमनघं लभतां भव्यो जनस्तेन ॥ | यंबुवा(द्धं)बोधयंतःशिखिजलमरुतस्तुष्टुवुलोकवृत्त्यै,ज्ञानं यत्रोदपादिप्रतिहतभुवनालोकवंध्याच हेतोः सर्वप्राणिस्वभाषापरिणतिसुभगं कौशलं यस्य वाचां,तस्मिन्देवाधिदेवेभगवति भवताधीयतां भक्तिरागः । ॥ इति श्रीहरिभद्राचार्यविरचितः शास्त्रवार्तासमुच्चयः ॥ [॥ ७०२॥ **%AGRA ॥ o T Jain Education ! For Personal & Private Use Only T ww.jainelibrary.org
SR No.600195
Book TitleHaribhadrasuri Granth Sangraha
Original Sutra AuthorJain Granth Prakashak Sabha
Author
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy