________________
155
Ikj क्रियातिशययोमे च मुक्तिः केवलिनोऽपि हि। नान्यदा केवलित्वेऽपि तदसौ तन्निबन्धना ॥१३९॥६८१॥
फलं ज्ञानक्रियायोगे सर्वमेवोपपद्यते । तयोरपि च तद्भावः परमार्थेन नान्यथा ॥१४॥ साध्यमर्थं परिज्ञाय यदि सम्यक् प्रवर्तते । ततस्तत्साधयत्येव तथा चाह बृहस्पतिः ॥१४१ ॥ सम्यक्प्रवृत्तिः साध्यस्य प्राप्त्युपायोऽभिधीयते। तदप्राप्तावुपायत्वं न तस्या उपपद्यते ॥ १४२ ॥
असाध्यारम्भिणस्तेन सम्यग्ज्ञानं न जातुचित् । साध्यानारम्भिणश्चेति द्वयमन्योन्यसङ्गतम् ॥१४३॥ | अत एवागमज्ञस्य या क्रिया सा क्रियोच्यते। आगमज्ञोऽपि यस्तस्यां यथाशक्ति प्रवर्तते ॥ १४४ ॥ चिन्तामणिस्वरूपज्ञो दौर्गत्योपहतो न हि । तत्प्राप्त्युपायवैचित्र्ये मुक्त्वान्यत्र प्रवर्तते ॥१४५॥ न चासौ तत्स्वरूपज्ञो योऽन्यत्रापि प्रवर्तते । मालतीगन्धगुणविद्दर्भे न रमते ह्यलिः ॥१४६ ॥ मुक्तिश्च केवलज्ञानक्रियातिशयजैव हि । तद्भाव एव तद्भावात्तदभावेऽप्यभावतः ॥१४७ ॥ न विविक्तं द्वयं सम्यगेतदन्यैरपीष्यते । स्वकार्यसाधनाभावाद्यथाह व्यासमहर्षिः ॥१४८॥ बठरश्च तपस्वी च शूरश्चाप्यकृतवणः । मद्यपा स्त्री सतीत्वं च राजन्न श्रद्दधाम्यहम् ॥१४९॥६९१॥
Jain Education
For Personal & Private Use Only
IDIww.jainelibrary.org