SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ ॥४॥ शास्त्रवार्ता समुच्चयः॥ RECSCRCk 154 क्षणिकाः सर्वसंस्कारा अन्यथैतद्विरुध्यते। अपोहो यन्न संस्कारो न च क्षणिक इष्यते ॥१२८॥६७०॥ | एवञ्च वस्तुनस्तत्त्वं हन्त शास्त्रादनिश्चितम् । तदभावे च सुव्यक्तं तदेतत्तुषखण्डनम् ॥ १२९ ॥ बुद्धावर्णेऽपि चादोषः संस्तवेऽप्यगुणस्तथा । आह्वानाप्रतिपत्त्यादि शब्दार्थायोगतो ध्रुवम् ॥ १३०॥ ज्ञानादेव नियोगेन सिद्धिमिच्छन्ति केचन। अन्ये क्रियात एवेति द्वाभ्यामन्ये विचक्षणाः॥१३१ ॥ ज्ञानं हि फलदं पुंसां न क्रिया फलदा मता । मिथ्याज्ञानात्प्रवृत्तस्य फलप्राप्तेरसम्भवात्॥ १३२ ॥ ज्ञानहीनाश्च यल्लोके दृश्यन्तेहि महाक्रियाः। ताम्यन्तोऽतिचिरं कालं क्लेशायासपरायणाः ॥ १३३ ॥ ज्ञानवन्तश्च तद्वीर्यात्तत्र तत्र स्वकर्मणि । विशिष्टफलयोगेन सुखिनोऽल्पक्रिया अपि ॥१३४ ॥ केवलज्ञानभावे च मुक्तिरप्यन्यथा न यत् । क्रियावतोऽपि यत्नेन तस्माज्ज्ञानादसौ मता ॥ १३५ ॥ क्रियैव फलदा पुंसां न ज्ञानं फलदं मतम् । यतः स्त्रीभक्ष्यभोगज्ञो न ज्ञानात्सुखितो भवेत् ॥ १३६ ॥ | क्रियाहीनाश्च यल्लोके दृश्यन्ते ज्ञानिनोऽपि हि । कृपायतनमन्येषां सुखसम्पद्विवर्जिताः ॥ १३७ ॥ क्रियोपेताश्च तद्योगादुदग्रफलभावतः। मूर्खा अपि हि भूयांसो विपश्चित्स्वामिनोऽनघाः॥१३८॥६८०॥ ॥अष्टमः स्तबकः॥ शब्दार्थयो र्वाच्य वाचकभाव सम्बन्ध सिद्धिः॥ ॥ ७९ ॥ ॥ ७९ ॥ Jain Education mhendimonal For Personal & Private Use Only www.jainelibrary.org
SR No.600195
Book TitleHaribhadrasuri Granth Sangraha
Original Sutra AuthorJain Granth Prakashak Sabha
Author
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy