________________
FAGANAGAR
| ज्ञानयोगस्तपः शुद्धमाशंसादोषवर्जितम् । अभ्यासातिशयादुक्तं तद्विमुक्तेः प्रसाधकम् ॥२१॥ धर्मस्तदपि चेत्सत्यं किं न बन्धफलः स यत्। आशंसावर्जितोऽन्योऽपि किंनैवं चेन्न यत्तथा ॥ २२ ॥ भोगमुक्तिफलो धर्मः स प्रवृत्तीतरात्मकः । सम्यङ्गमिथ्यादिरूपश्च गीतस्तन्त्रान्तरेष्वपि ॥ २३ ॥ तमन्तरेण तु तयोः क्षयः केन प्रसाध्यते । सदा स्यान्न कदाचिद्वा यद्यहेतुक एव सः ॥ २४ ॥ तस्मादवश्यमेष्टव्यः कश्चिद्धेतुस्तयोः क्षये । स एव धर्मो विज्ञेयः शुद्धो मुक्तिफलप्रदः ॥ २५॥ धर्माधर्मक्षयान्मुक्तिर्यच्चोक्तं मुक्तिलक्षणम् । हेयं धर्म तदाश्रित्य न तु संज्ञानयोगकम् ॥ २६ ॥ अतस्तत्रैव युक्तास्था यदि सम्यङ् निरूप्यते । संसारे सर्वमेवान्यद्दर्शितं दुःखकारणम् ॥ २७ ॥ तस्माच्च जायते मुक्तिर्यथा मृत्यादिवर्जिता । तथोपरिष्टाद्वक्ष्यामः सम्यक्शास्त्रानुसारतः ॥ २८ ॥ इदानीं तु समासेन शास्त्रसम्यक्त्वमुच्यते । कुवादियुक्त्यपव्याख्यानिरासेनाविरोधतः ॥२९॥ पृथिव्यादिमहाभूतमात्रकार्यमिदं जगत् । न चात्मादृष्टसद्भावं मन्यन्ते भूतवादिनः ॥३०॥ अचेतनानि भूतानि न तद्धर्मो न तत्फलम् । चेतनास्ति च यस्येयं स एवात्मति चापरे ॥ ३१ ॥
Jain Education install
For Personal & Private Use Only
Ww.jainelibrary.org