________________
॥ ४ ॥
श्री शास्त्रवार्ता समुच्चयः ॥
॥ ५० ॥
Jain Education Inte
100
॥ ३२ ॥
॥ ३३ ॥
यदीयं भूतधर्मः स्यात्प्रत्येकं तेषु सर्वदा । उपलभ्येत सत्त्वादिकठिनत्वादयो यथा 'शक्तिरूपेण सा तेषु सदाऽतो नोपलभ्यते । न च तेनापि रूपेण सत्यसत्येव चेन्न तत् शक्तिचेतनयोरैक्यं नानात्वं वाऽथ सर्वथा । ऐक्ये सा चेतनैवेति नानात्वेऽन्यस्य सा यतः॥ ३४॥ अनभिव्यक्तिरप्यस्या न्यायतो नोपपद्यते । आवृतिर्न यदन्येन तत्त्वसङ्ख्याविरोधतः न चासौ तत्स्वरूपेण तेषामन्यतरेण वा । व्यञ्जकत्वप्रतिज्ञानान्नावृतिर्व्यञ्जकं यतः विशिष्टपरिणामाभावेऽपि ह्यत्रावृतिर्न वै । भावताप्तेस्तथा नाम व्यञ्जकत्वप्रसङ्गतः
॥ ३५ ॥
॥ ३६ ॥
॥ ३७ ॥
भूताभिन्न ततो व्यक्तिः सदा भवेत्। भेदे त्वधिकभावेन तत्त्वसङ्ख्या न युज्यते ॥ ३८ ॥ स्वकालेऽभिन्न इत्येवं कालाभावे न सङ्गतम् । लोकसिद्धाश्रये त्वात्मा हन्त नाश्रीयते कथम् ॥ ३९ ॥ नात्मापि लोके नो सिद्धो जातिस्मरणसंश्रयात् । सर्वेषां तदभावश्च चित्रकर्मविपाकतः ॥ ४० ॥ लोकेऽपि नैकतः स्थानादागतानां तथेक्ष्यते । अविशेषेण सर्वेषामनुभूतार्थसंस्मृतिः दिव्यदर्शनतश्चैव तच्छिष्टाव्यभिचारतः । पितृकर्मादिसिद्धेश्च हन्त नाऽऽत्माप्यलौकिकः ॥ ४२ ॥
॥ ४१ ॥
For Personal & Private Use Only
॥ प्रथमः
स्तबकः ॥ चार्वाकमत
खण्डनम् ॥
॥ ५० ॥
11w.jainelibrary.org