________________
SAKESEASESIRKAR
| काठिन्याबोधरूपाणि भूतान्यध्यक्षसिद्धितः । चेतना तु न तद्रूपा सा कथं तत्फलं भवेत् ॥ ४३ ॥ प्रत्येकमसती तेषु न च स्याद्रेणुतैलवत् । सती चेदुपलभ्येत भिन्नरूपेषु सर्वदा ॥४४॥ असत्स्थूलत्वमण्वादौ घटादौ दृश्यते यथा । तथा सत्येव भूतेषु चेतनापीति चेन्मतिः ॥ ४५ ॥ नासत्स्थूलत्वमण्वादौ तेभ्य एव तदुद्भवात् । असतस्तत्समुत्पादो न युक्तोऽतिप्रसङ्गतः ॥ ४६॥ | पञ्चमस्यापि भूतस्य तेभ्योऽसत्त्वाविशेषतः । भवेदुत्पत्तिरवं च तत्त्वसङ्ख्या न युज्यते ॥ ४७ ॥ तजननस्वभावा नेत्यत्र मानं न विद्यते । स्थूलत्वोत्पाद इष्टश्चेत्तत्सद्भावेऽप्यसौ समः ॥४८॥
न च मूर्ताणुसङ्घातभिन्नं स्थूलत्वमित्यदः । तेषामेव तथा भाबो न्याय्यं मानाविरोधतः ॥ ४९ ॥ | भेदे तददलं यस्मात् कथं सद्भावमश्नुते । तदभावेऽपि तद्भावे सदा सर्वत्र वा भवेत् ॥ ५० ॥ 2 न चैवं भूतसङ्घातमात्रं चैतन्यमिष्यते । अविशेषेण सर्वत्र तद्वत्तद्भावसङ्गतः ॥५१॥ 1 एवं सति घटादीनां व्यक्तचैतन्यभावतः । पुरुषाद्य(न)विशेषः स्यात्स च प्रत्यक्षबाधितः॥ ५२ ॥
अथ भिन्नस्वभावानि भूतान्येव यतस्ततः । तत्सङ्घातेषु चैतन्यं न सर्वेष्वेतदप्यसत् ॥ ५३ ॥
Jain Education
For Personal & Private Lise Only
Almww.jainelibrary.org