SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ ॥ प्रथमः स्तबकः॥ चार्वाकमत खण्डनम् ॥ शास्त्रवार्ता 1०२ ॥४॥ स्वभावो भूतमात्रत्वे सति न्यायान्न भिद्यते । विशेषणं विना यस्मान्न तुल्यानां विशिष्टता ॥५४॥ * स्वरूपमात्रभेदे च भेदो भूतेतरात्मकः । अन्यभेदकभावे तु स एवात्मा प्रसज्यते ॥५५॥ में हविगुंडकणिकादिद्रव्यसङ्घातजान्यपि । यथा भिन्नस्वभावानि खाद्यकानि तथेति चेत् ॥ ५६ ॥ | समचयः॥ व्यक्तिमात्रत एवैषां न तु भिन्नस्वभावता । रसवीर्यविपाकादिकार्यभेदो न विद्यते ॥५७ ॥ ॥५१॥ का तदात्मकत्वमात्रले संस्थानादिविलक्षणा । यथेयमस्ति भूतानां तथा सापि कथं न चेत् ॥ ५८ ॥ | कञभावात्तथा देशकालभेदाद्ययोगतः। न वा सिद्धमदो भूतमात्रत्वे तदसम्भवात् ॥५९ ॥ | तथा च भूतमात्रत्वे न तत्सङ्घातभेदयोः। भेदकाभावतो भेदो युक्तः सम्यग्विचिन्त्यताम् ॥६० ॥ | एकस्तथा परो नेति तन्मात्रत्वे तथाविधः । यतस्तदपि नो भिन्नं ततस्तुल्यं च तत्तयोः ॥ ६१ ॥ स्यादेतद्भूतजत्वेऽपि ग्रावादीनां विचित्रता । लोकसिद्धति सिद्धैव न सा तन्मात्रजा न तु ॥६२ ॥ | अदृष्टाकाशकालादिसामग्रीतः समुद्भवात् । तथैव लोकसंवित्तेरन्यथा तदभावतः ॥६३ ॥ कान चेह लौकिको मार्गःस्थितोऽस्माभिर्विचार्यते। किन्त्वयं युज्यते क्वेति त्वन्नीतौ चोक्तवन्न सः॥६४॥ ॥५१॥ Jain Education For Personal & Private Use Only www.jainelibrary.org
SR No.600195
Book TitleHaribhadrasuri Granth Sangraha
Original Sutra AuthorJain Granth Prakashak Sabha
Author
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy