________________
॥ प्रथमः स्तबकः॥ चार्वाकमत खण्डनम् ॥
शास्त्रवार्ता
1०२ ॥४॥ स्वभावो भूतमात्रत्वे सति न्यायान्न भिद्यते । विशेषणं विना यस्मान्न तुल्यानां विशिष्टता ॥५४॥
* स्वरूपमात्रभेदे च भेदो भूतेतरात्मकः । अन्यभेदकभावे तु स एवात्मा प्रसज्यते ॥५५॥
में हविगुंडकणिकादिद्रव्यसङ्घातजान्यपि । यथा भिन्नस्वभावानि खाद्यकानि तथेति चेत् ॥ ५६ ॥ | समचयः॥
व्यक्तिमात्रत एवैषां न तु भिन्नस्वभावता । रसवीर्यविपाकादिकार्यभेदो न विद्यते ॥५७ ॥ ॥५१॥
का तदात्मकत्वमात्रले संस्थानादिविलक्षणा । यथेयमस्ति भूतानां तथा सापि कथं न चेत् ॥ ५८ ॥ | कञभावात्तथा देशकालभेदाद्ययोगतः। न वा सिद्धमदो भूतमात्रत्वे तदसम्भवात् ॥५९ ॥ | तथा च भूतमात्रत्वे न तत्सङ्घातभेदयोः। भेदकाभावतो भेदो युक्तः सम्यग्विचिन्त्यताम् ॥६० ॥ | एकस्तथा परो नेति तन्मात्रत्वे तथाविधः । यतस्तदपि नो भिन्नं ततस्तुल्यं च तत्तयोः ॥ ६१ ॥
स्यादेतद्भूतजत्वेऽपि ग्रावादीनां विचित्रता । लोकसिद्धति सिद्धैव न सा तन्मात्रजा न तु ॥६२ ॥ | अदृष्टाकाशकालादिसामग्रीतः समुद्भवात् । तथैव लोकसंवित्तेरन्यथा तदभावतः ॥६३ ॥ कान चेह लौकिको मार्गःस्थितोऽस्माभिर्विचार्यते। किन्त्वयं युज्यते क्वेति त्वन्नीतौ चोक्तवन्न सः॥६४॥
॥५१॥
Jain Education
For Personal & Private Use Only
www.jainelibrary.org