________________
103
4%A4%
CANARAANAAKAA%
मृतदेहे च चैतन्यमुपलभ्येत सर्वथा । देहधर्मादिभावेन तन्न धर्मादि नान्यथा ॥६५॥
न च लावण्यकार्कश्यश्यामत्वैर्व्यभिचारिता । मृतदेहेऽपि सद्भावादध्यक्षेणैव सङ्गतेः ॥ ६६ ॥ &न चेल्लावण्यसद्भावो न स तन्मात्रहेतुकः । अत एवान्यसद्भावादस्त्यात्मेति व्यवस्थितम् ॥ ६७ ॥
न प्राणादिरसौ मानं किं तद्भावेऽपि तुल्यता । तदभावादभावश्चेदात्माभावे न का प्रमा ॥६८॥ तेन तद्भावभावित्वं न भूयो नलिकादिना। सम्पादितेऽप्यतत्सिद्धेः सोऽन्य एवेति चेन्न तत् ॥ ६९ ॥ वायुसामान्यसंसिद्धेस्तत्स्वभावः स नेति चेत् । अत्रापि न प्रमाणं वश्चैतन्योत्पत्तिरेव चेत् ॥ ७० ॥ न तस्यामेव सन्देहात्तवायं केन नेति चेत् । तत्तत्स्वरूपभावेन तदभावः कथं नु चेत् ॥७१ ॥ तद्वैलक्षण्यसंवित्तेर्मातचैतन्यजे ह्ययम् । सुते तस्मिन्न दोषः स्यान्न न भावेऽस्य मातरि ॥७२॥ न च संस्वेदजायेषु मात्रभावे न तद् भवेत् । प्रदीपज्ञातमप्यत्र निमित्तत्वान्न बाधकम् ॥७३॥ इत्थं न तदुपादानं युज्यते तत्कथञ्चन । अन्योपादानभावे च तदेवात्मा प्रसज्यते ॥७४ ॥ | न तथा भाविनं हेतुमन्तरेणोपजायते । किञ्चिन्नश्यति चैकान्ताद्यथाह व्यासमहर्षिः ॥७५ ॥
AA-%84-8488
Jain Education in
For Personst & Private Use Only
M
w
.jainelibrary.org