SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ २२२ ॥८॥ श्री धर्मविन्दुप्रकरणम्॥ **** 5 दिति ॥ ५३ ।। अर्थान्तरप्राप्त्या हि तन्निवृत्तिर्दुःखत्वेनानिवृत्तिरेवेति ॥ ५४॥ न चास्यार्थान्तरावाप्तिरिति ॥५५॥ स्वस्वभावनियतो ह्यसौ विनिवृत्तेच्छाप्रपञ्च इति ॥५६॥ अतोऽकामत्वात्तत्स्वभावत्वान्न लोकान्तक्षेत्राप्तिराप्तिः ॥ ७५ ॥ औत्सुक्यवृद्धिहि लक्षणमस्याः, हानिश्च समयान्तरे इति ॥५८॥ न चैतत्तस्य भगवतः, आकालं तथावस्थितेरिति ॥ ५९॥ कर्मक्षयाविशेषादिति ॥ ६०॥ इति निरुपमसुखसिद्धिरिति ॥ ६१ ॥ सद्ध्यानवन्हिना जीवो, दग्ध्वा कर्मेन्धनं भुवि ॥ सद्ब्रह्मादिपदैर्गीतं, स याति परमं पदम् ॥ ४६॥ पूर्वावधवशादेव, तत्स्वभावत्वतस्तथा ॥ अनन्तवीर्ययुक्तत्वात्, समयेनानुगुण्यतः॥४७॥ स तत्र दुःखविरहा-दत्यन्तसुखसङ्गतः॥ तिष्ठत्ययोगो योगीन्द्र-वन्द्यस्त्रिजगतीश्वरः॥४८॥ इत्यष्टमोऽध्यायः॥ . प्रथमाध्याये सूत्राणि ५८ ॥ द्वितीयाध्याये सू०७५ ।। तृतीयाध्याये सू०९३ ॥ चतुर्थाध्याये सू० ४३ ।। पश्चमाध्याये सू०९८॥ षष्ठाध्याये सू०७६ ॥ सप्तमाध्याये सू० ३८ ॥ अष्टमाध्याये सू० ६१ ॥ प्रत्यध्यायमादावन्ते च त्रयस्त्रयः श्लोका इति षट् श्लोकाः सर्वसूत्राणि ५४२ ।। श्लोकाः ४८॥ ॥ इतिश्रीमद्धरिभद्रसूरिप्रणीतं अष्टाध्यायीमयं श्रीधर्मबिन्दुप्रकरणम् ॥ अध्याय ॥८॥ सिद्धत्वस्वरूपम्।। उपसंहार प्ररूपणं च॥ ॥११३॥ A525AS सुविहितशिरोमणि सूरिपुरन्दर-पूर्वधरनिकटकालवर्ति-सुगृहीतनामधेय भगवच्छ्रीमद्धरिभद्रसूरिपुङ्गवप्रणीतं योगदृष्टिसमुच्चय-योगविन्दु-षोडशक-शास्त्रवार्तासमुच्चयादिसंस्कृतवाङ्मयंग्रन्थरत्नाष्टकम् संपूर्णम् ॥ AU॥११३॥ Jain Education in 2 For Personal & Private Lise Only R aw.jainelibrary.org
SR No.600195
Book TitleHaribhadrasuri Granth Sangraha
Original Sutra AuthorJain Granth Prakashak Sabha
Author
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy