________________
Jain Education l
225
धर्मबिन्दुप्रकरणीकाकृता भगवता श्रीमुनिचन्द्रसूरीश्वरेण साक्षितयोद्धृतानि नानाशास्त्रपद्यानि ॥
पात्रे दीनादिवर्गे च दानं विधिवदिष्यते ॥ पोष्यवर्गाविरोधेन, न विरुद्धं स्वतश्च यत् ॥ १ ॥ पापेनैवार्थरागान्धः फलमाप्नोति यत्कचित् ॥ बडिशामिषवत्तत्त-मविनाश्य न जीर्यति ॥ २ ॥ निपानमिव मण्डूकाः, सरः पूर्णमिवाण्डजाः ॥ शुभकर्माणमायान्ति, विवशाः सर्वसम्पदः ॥ ३ ॥ राजदण्डभयात्पापं, नाचरत्यधमो जनः ॥ परलोकभयान्मध्यः, स्वभावादेव चोत्तमः ॥ ४ ॥ शुद्धाः प्रसिद्धिमायान्ति, लघवोऽपीह नेतरे ॥ तमस्यपि विलोक्यन्ते, दन्तिदन्ता, न दन्तिनः ॥ ५ ॥ गुणवानितिप्रसिद्धिः, संनिहितैरेव भवति गुणवद्भिः ॥ ख्यातो मधुर्जगत्यपि, सुमनोभिः सुरभिभिः सुरभिः ॥ ६ ॥ श्रीमङ्गलात्प्रभवति, प्रागल्भ्याच्च प्रवर्द्धते || दाक्ष्यात्तु कुरुते मूलं, संयमात्प्रतितिष्ठति ॥ ७ ॥ आयव्ययमनालोच्य, यस्तु वैश्रवणायते ॥ अचिरेणैव कालेन, सोऽत्र वै श्रवणायते ॥ ८ ॥ यद्यपि सकलां योगी, छिद्रां पश्यति मेदिनीम् ॥ तथापि लौकिकाचारं, मनसाऽपि न लङ्घयेत् ॥ ९ ॥ न कुलं वृत्तहीनस्य, प्रमाणमिति मे मतिः ॥ अन्त्येवपि हि जातानां, वृत्तमेव विशिष्यते ॥ १० ॥ न परपरिवादादन्यद्, विद्वेषणे परं भैषजमस्ति ॥ राजादिषु तु वित्तप्राण- नाशादिरपि दोषः स्यादिति ॥ ११ ॥ यदि सत्सङ्गनिरतो, भविष्यसि भविष्यसि ॥ अथासज्जनगोष्ठीषु, पतिष्यसि पतिष्यसि ॥ १२ ॥ अभ्युत्थानादियोगश्च तदन्ते निभृतासनम् ॥ नामग्रहश्च नाऽस्थाने, नावर्णश्रवणं कचित् ॥ १३ ॥ वृद्धौ च मातापितरौ, सतीं भार्यां सुतान् शिशून ॥ अप्य
For Personal & Private Use Only
ww.jainelibrary.org