________________
224
८॥ श्री धर्मबिन्दुप्रकरणम्॥
धर्मबिन्दुवृत्तिगत
साक्षि
पद्यानि॥
॥११४॥
कर्मशतं कृत्वा, भर्तव्यान् मनुरब्रवीत् ॥१४॥ चत्वारि ते तात गृहे वसन्तु, श्रियाभिजुष्टस्य गृहस्थधर्मे ॥ सखा दरिद्रो भगिनी व्यपत्या, ज्ञातिश्च वृद्धो विधनः कुलीनः ॥ १५ ॥ तिथिपर्वोत्सवाः सर्वे, त्यक्ता येन महात्मना ॥ अतिथि तं विजानीया-च्छेषमभ्यागतं विदुः॥ १६ ॥ औचित्यमेकमेकत्र, गुणानां राशिरेकतः॥ विषायते गुणग्राम, औचित्यपरिवर्जितः ॥ १७॥ पानाहारादयो यस्या-विरुद्धाः प्रकृतेरपि ॥ सुखित्वायावलोक्यन्ते, तत्सात्म्यमिति गीयते ॥ १८॥ लोकः खल्वाधारः, सर्वेषां धर्मचारिणां यस्मात् ॥ तस्माल्लोकविरुद्धं, धर्मविरुद्धञ्च सन्त्याज्यम् ॥ १९॥ अतिपरिचयादवज्ञा, भवति विशिष्टेऽपि वस्तुनि प्रायः ॥ लोकः प्रयागवासी, कूपे स्नानं सदा कुरुते ॥ २० ॥ उपदेशः शुभो नित्यं, दर्शनं धर्मचारिणाम् ।। स्थाने विनय इत्येतत्साधुसेवाफलं महत् ॥ २१ ॥ धर्मश्चेन्नावसीदेत, कपालेनापि जीवितः ॥ आढयोऽस्मीत्यवगन्तव्यं, धर्मवित्ता हि साधवः ॥ २२॥ कः कालः कानि मित्राणि, को देशः कौ च्ययागमौ ॥ कश्चाहं का च मे शक्ति-रिति चिन्त्यं मुहर्मुहुः ॥२३॥ यः काकिणीमप्यपथप्रपन्ना-मन्वेषते निष्कसहस्रतुल्याम् ।। कालेन कोटिष्वपि मुक्तहस्त-स्तस्यानुवन्धं न जहाति लक्ष्मीः ॥ २४ ॥ क्लान्तमपोज्झति खेद, तप्तं निर्वाति बुध्यते मूढम् ॥ स्थिरतामेति व्याकुल-मुपयुक्तसुभाषितं चेतः ॥२५॥ दर्पः श्रमयति नीचान्, निष्फलनयविगुणदुष्करारम्भैः। स्रोतोविलोमतरण-व्यसनिभिरायास्यते मत्स्यैः॥२६॥जीवन्ति शतशःप्राज्ञाः,प्रज्ञया वित्तसंक्षये। नहि प्रज्ञाक्षये कश्चिद्, वित्ते सत्यपि जीवति ॥२७॥ दुःखितेषु दयात्यंत-मद्वेषो गुणवत्सु च ।।
॥११४॥
Jain Education in
For Persona & Private Use Only
A
w
.jainelibrary.org