SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ | अतोऽत्रैव महान्यत्नस्तत्तत्तत्त्वप्रसिद्धये । प्रेक्षावता सदा कार्यों वादग्रन्थास्त्वकारणम् ॥६५॥ उक्तं च योगमार्ग स्तपोनिधूतकल्मषैः । भावियोगिहितायोच्चैर्मोहदीपसमं वचः ॥६६ ॥ | वादांश्च प्रतिवादांश्च वदन्तो निश्चितांस्तथा। तत्त्वान्तं नैव गच्छन्ति तिलपीलकवद्गतौ ॥ ६७ ॥ अध्यात्ममत्र परम उपायः परिकीर्तितः । गतौ सन्मार्गगमनं यथैव ह्यप्रमादिनः ॥६८ ॥ मुक्त्वातो वादसङ्घाटमध्यात्ममनुचिन्त्यताम् । नाविधूते तमस्कन्धे ज्ञेये ज्ञानं प्रवर्तते ॥६९ ॥ सदुपायाद्यथैवाप्तिरुपेयस्य तथैव हि । नेतरस्मादिति प्राज्ञः सदुपायपरो भवेत् ॥७॥ सदुपायश्च नाध्यात्मादन्यः सन्दर्शितो बुधैः । दुरापं किन्त्वदोऽपीह भवाब्धौ सुष्टु देहिनाम्॥ ७१ ॥ चरमे पुद्गलावर्ते यतो यः शुक्लपाक्षिकः। भिन्नग्रन्थिश्चरित्री च तस्यैवैतदुदाहृतम् ॥७२॥ प्रदीर्घभवसद्भावान्मालिन्यातिशयात्तथा। अतत्त्वाभिनिवेशाच्च नान्येष्वन्यस्य जातुचित् ॥ ७३ ॥ अनादिरेष संसारो नानागतिसमाश्रयः । पुद्गलानां परावर्ता अत्रानन्तास्तथा गताः ॥७४ ॥ १ जेसिमबड्डो पोग्गलपरियट्टो सेसओ उ संसारो । ते सुकपक्खिआ खलु अहिगे पुण किण्हपक्खिआ ॥ १॥ RRC Jan Education For Persons & Private Lise Only Tww.jainelibrary.org
SR No.600195
Book TitleHaribhadrasuri Granth Sangraha
Original Sutra AuthorJain Granth Prakashak Sabha
Author
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy