SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ &॥ योगा धिकारिस्वरूपम्। ॥२ योग- सर्वेषामेव सत्त्वानां तत्वाभाव्यनियोगतः । नान्यथा संविदेतेषां सूक्ष्मबुद्ध्या विभाव्यताम् ॥ ७५ ॥ बिन्दुः॥ यादृच्छिकं न यत्कार्य कदाचिज्जायते कचित्। सत्त्वपुद्गलयोगश्च तथा कार्यमिति स्थितम् ॥ ७६ ॥ चित्रस्यास्य तथा भावे तत्वाभाव्याहते परः । न कश्चिद्धतुरवं च तदेव हि तथेष्यताम् ॥७७॥ स्वभाववादापत्तिश्चेदत्र को दोष उच्यताम् । तदन्यवादाभावश्चेन्न तदन्यानपोहनात् ॥७॥ कालादिसचिवश्चायमिष्ट एव महात्मभिः । सर्वत्र व्यापकत्वेन न च युक्त्या न युज्यते ॥ ७९ ॥ तथात्मपरिणामात्तु कर्मवन्धस्ततोऽपि च । तथा दुःखादि कालेन तत्स्वभावाहते कथम् ॥ ८॥ वृथा कालादिवादश्चेन्न तद्वीजस्य भावतः । अकिञ्चित्करमेतच्चेन्न स्वभावोपयोगतः ॥८१ ॥ सामग्र्याः कार्यहेतुत्वं तदन्याभावतोऽपि हि । तदभावादिति ज्ञेयं कालादीनां नियोगतः ॥ ८२ ॥ एतच्चान्यत्र महता प्रपञ्चेन निरूपितम् । नेह प्रतन्यतेऽत्यन्तं लेशतस्तूक्तमेव हि ॥८३ कृतमत्र प्रसङ्गेन प्रकृतं प्रस्तुमोऽधुना। नाध्यात्म योगभेदत्वादावर्तेष्वपरेष्वपि ॥ ८४ ॥ तीव्रपापाभिभूतत्वाज्ज्ञानलोचनवर्जिताः । सद्ववितरन्त्येषु न सत्त्वा गहनान्धवत् ॥५॥ Jain Education For Personal & Private Use Only www.jainelibrary.org
SR No.600195
Book TitleHaribhadrasuri Granth Sangraha
Original Sutra AuthorJain Granth Prakashak Sabha
Author
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy