________________
35
असद्व्ययपरित्यागः स्थाने चैतक्रिया सदा। प्रधानकार्ये निर्बन्धः प्रमादस्य विवर्जनम् ॥ १२९ ॥ लोकाचारानुवृत्तिश्च सर्वत्रौचित्यपालनम् । प्रवृत्तिर्हिते नेति प्राणैः कण्ठगतैरपि ॥ १३० ॥ तपोऽपि च यथाशक्ति कर्तव्यं पापतापनम् । तच्च चान्द्रायणं कृच्छ्रे मृत्युघ्नं पापसूदनम् ॥ १३१ ॥ एकैक वधयेद्वास शुक्ल कृष्ण च हापयत्।भुञ्जीत नामावास्यायामेष चान्द्रायणो विधिः ॥१३२॥
सन्तापनादिभेदेन कृच्छमुक्तमनेकधा । अकृच्छ्रादतिकृच्छ्रेषु हन्त सन्तारणं परम् ॥१३३ ॥ * मासोपवासमित्याहुर्मृत्युनं तु तपोधनाः । मृत्युञ्जयजपोपेतं परिशुद्धं विधानतः ॥१३४ ॥
पापसूदनमप्येवं तत्तत्पापाद्यपेक्षया। चित्रमन्त्रजपप्रायं प्रत्यापत्तिविशोधितम् ॥१३५॥ कृत्स्नकर्मक्षयान्मुक्ति गसक्लेशवर्जिता । भवाभिनन्दिनामस्यां द्वेषोऽज्ञाननिबन्धनः ॥ १३६ ॥ श्रूयन्ते चैतदालापा लोके तावदशोभनाः। शास्त्रेष्वपि हि मूढानामश्रोतव्याः सदा सताम् ॥ १३७ ॥ वरं वृन्दावने रम्ये क्रोष्टुत्वमभिवाञ्छितम् । न त्वेवाविषयो मोक्षः कदाचिदपि गौतम ? ॥ १३८ ॥ महामोहाभिभूतानामेवं द्वेषोऽत्र जायते । अकल्याणवतां पुंसां तथा संसारवर्धनः ॥१३९ ॥
HEROCCOLOCARRIORSCk
JanEducation inter
For Personst & Private Use Only
Wiainelibrary.org