SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ 35 असद्व्ययपरित्यागः स्थाने चैतक्रिया सदा। प्रधानकार्ये निर्बन्धः प्रमादस्य विवर्जनम् ॥ १२९ ॥ लोकाचारानुवृत्तिश्च सर्वत्रौचित्यपालनम् । प्रवृत्तिर्हिते नेति प्राणैः कण्ठगतैरपि ॥ १३० ॥ तपोऽपि च यथाशक्ति कर्तव्यं पापतापनम् । तच्च चान्द्रायणं कृच्छ्रे मृत्युघ्नं पापसूदनम् ॥ १३१ ॥ एकैक वधयेद्वास शुक्ल कृष्ण च हापयत्।भुञ्जीत नामावास्यायामेष चान्द्रायणो विधिः ॥१३२॥ सन्तापनादिभेदेन कृच्छमुक्तमनेकधा । अकृच्छ्रादतिकृच्छ्रेषु हन्त सन्तारणं परम् ॥१३३ ॥ * मासोपवासमित्याहुर्मृत्युनं तु तपोधनाः । मृत्युञ्जयजपोपेतं परिशुद्धं विधानतः ॥१३४ ॥ पापसूदनमप्येवं तत्तत्पापाद्यपेक्षया। चित्रमन्त्रजपप्रायं प्रत्यापत्तिविशोधितम् ॥१३५॥ कृत्स्नकर्मक्षयान्मुक्ति गसक्लेशवर्जिता । भवाभिनन्दिनामस्यां द्वेषोऽज्ञाननिबन्धनः ॥ १३६ ॥ श्रूयन्ते चैतदालापा लोके तावदशोभनाः। शास्त्रेष्वपि हि मूढानामश्रोतव्याः सदा सताम् ॥ १३७ ॥ वरं वृन्दावने रम्ये क्रोष्टुत्वमभिवाञ्छितम् । न त्वेवाविषयो मोक्षः कदाचिदपि गौतम ? ॥ १३८ ॥ महामोहाभिभूतानामेवं द्वेषोऽत्र जायते । अकल्याणवतां पुंसां तथा संसारवर्धनः ॥१३९ ॥ HEROCCOLOCARRIORSCk JanEducation inter For Personst & Private Use Only Wiainelibrary.org
SR No.600195
Book TitleHaribhadrasuri Granth Sangraha
Original Sutra AuthorJain Granth Prakashak Sabha
Author
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy