SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ 36 योग पूर्वसेवा स्वरूपम् ॥ ॥२ योग- नास्ति येषामयं तत्र तेऽपि धन्याः प्रकीर्तिताः । भवबीजपरित्यागात्तथा कल्याणभागिनः॥ १४० ॥ विन्दुः॥ सज्ज्ञानादिश्च यो मुक्तरुपायः समुदाहृतः। मलनायैव तत्रापि न चेष्टेषां प्रवर्तते ॥१४१ ॥ ॥१८॥ स्वाराधनाद्यथैतस्य फलमुक्तमनुत्तरम् । मलनायास्त्वनर्थोऽपि महानव तथैव हि । उत्तुङ्गारोहणात्पातो विषान्नात्तृप्तिरेव च । अनर्थाय यथात्यन्तं मलनापि तथेक्ष्यताम् ॥१४३॥ अत एव च शस्त्राग्निव्यालदुर्ग्रहसन्निभः। श्रामण्यदुर्ग्रहोऽस्वन्तः शास्त्र उक्तो महात्मभिः ॥ १४४ ॥ अवेयकातिरप्येवं नातः श्लाघ्या सुनीतितः। यथाऽन्यायार्जिता सम्पद्विपाकविरसत्वतः ॥ १४५ ॥ अनेनापि प्रकारेण द्वेषाभावोऽत्र तत्त्वतः । हितस्तु यत्तदेतेऽपि तथाकल्याणभागिनः ॥ १४६ ॥ येषामेव न मुक्त्यादौ द्वेषो गुर्वादिपूजनम् । त एव चारु कुर्वन्ति नान्ये तद्गुरुदोषतः ॥१४७ ॥ सच्चेष्टितमपि स्तोकं गुरुदोषवतो न तत् । भौतहन्तुर्यथान्यत्र पादस्पर्शनिषेधनम् ॥१४८ ॥ १ जह चेव उ मोक्खफला आणा आराहिया जिणिन्दाणं । संसारदुक्खफलया तह चेव विराहिया नवरं ॥१॥ २ किल कस्यचिच्छबरस्य कुतोऽपि प्रस्तावात्तपोधनानां (भस्मवृत्तीनां) पादेन स्पर्शनं महतेऽनर्थाय सम्पद्यत इतिश्रुतधर्मशास्त्रस्य कदाचिन्मयूरपिच्छैः ॥ १८ Jain Education For Persons & Private Lise Only Irw.janelibrary.org
SR No.600195
Book TitleHaribhadrasuri Granth Sangraha
Original Sutra AuthorJain Granth Prakashak Sabha
Author
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy