________________
36
योग
पूर्वसेवा
स्वरूपम् ॥
॥२ योग- नास्ति येषामयं तत्र तेऽपि धन्याः प्रकीर्तिताः । भवबीजपरित्यागात्तथा कल्याणभागिनः॥ १४० ॥ विन्दुः॥
सज्ज्ञानादिश्च यो मुक्तरुपायः समुदाहृतः। मलनायैव तत्रापि न चेष्टेषां प्रवर्तते ॥१४१ ॥ ॥१८॥ स्वाराधनाद्यथैतस्य फलमुक्तमनुत्तरम् । मलनायास्त्वनर्थोऽपि महानव तथैव हि ।
उत्तुङ्गारोहणात्पातो विषान्नात्तृप्तिरेव च । अनर्थाय यथात्यन्तं मलनापि तथेक्ष्यताम् ॥१४३॥ अत एव च शस्त्राग्निव्यालदुर्ग्रहसन्निभः। श्रामण्यदुर्ग्रहोऽस्वन्तः शास्त्र उक्तो महात्मभिः ॥ १४४ ॥ अवेयकातिरप्येवं नातः श्लाघ्या सुनीतितः। यथाऽन्यायार्जिता सम्पद्विपाकविरसत्वतः ॥ १४५ ॥ अनेनापि प्रकारेण द्वेषाभावोऽत्र तत्त्वतः । हितस्तु यत्तदेतेऽपि तथाकल्याणभागिनः ॥ १४६ ॥ येषामेव न मुक्त्यादौ द्वेषो गुर्वादिपूजनम् । त एव चारु कुर्वन्ति नान्ये तद्गुरुदोषतः ॥१४७ ॥ सच्चेष्टितमपि स्तोकं गुरुदोषवतो न तत् । भौतहन्तुर्यथान्यत्र पादस्पर्शनिषेधनम् ॥१४८ ॥
१ जह चेव उ मोक्खफला आणा आराहिया जिणिन्दाणं । संसारदुक्खफलया तह चेव विराहिया नवरं ॥१॥ २ किल कस्यचिच्छबरस्य कुतोऽपि प्रस्तावात्तपोधनानां (भस्मवृत्तीनां) पादेन स्पर्शनं महतेऽनर्थाय सम्पद्यत इतिश्रुतधर्मशास्त्रस्य कदाचिन्मयूरपिच्छैः
॥ १८
Jain Education
For Persons & Private Lise Only
Irw.janelibrary.org