SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ + ** गुर्वादिपूजनान्नेह तथा गुण उदाहृतः । मुक्त्यद्वेषाद्यथात्यन्तं महापायनिवृत्तितः ॥१४९ भवाभिष्वङ्गभावेन तथाऽनाभोगयोगतः । साध्वनुष्ठानमेवाहुनॆतान्भेदान्विपश्चितः ॥१५० इहामुत्र फलापेक्षा भवाभिष्वङ्ग उच्यते । तथानध्यवसायस्तु स्यादनाभोग इत्यपि ॥१५१ ॥ एतद्युक्तमनुष्ठानमन्यावर्तेषु तध्रुवम् । चरमं त्वन्यथा ज्ञेयं सहजाल्पमलत्वतः ॥१५२ ॥ एकमेव ह्यनुष्ठानं कर्तृभेदेन भिद्यते । सरुजेतरभेदेन भोजनादिगतं यथा ॥१५३ ॥ इत्थं चैतद्यतः प्रोक्तं सामान्येनैव पञ्चधा । विषादिकमनुष्ठानं विचारेऽत्रैव योगिभिः ॥ १५४ ॥ विषं गरोऽननुष्ठानं तद्धेतुरमृतं परम् । गुर्वादिपूजानुष्ठानमपेक्षादिविधानतः । विषं लब्ध्याद्यपेक्षात इदं सच्चित्तमारणात्। महतोऽल्पार्थनाज्ज्ञेयं लघुत्वापादनात्तथा ॥१५६ ॥ दिव्यभोगाभिलाषेण गरमाहुर्मनीषिणः । एतद्विहितनीत्यैव कालान्तरनिपातनात् ॥१५७ ॥ है| प्रयोजनमजायत, यदासौ निपुणमन्यत्रान्वेष्यमाणो न लेभे तदा श्रुतमनेन यथा भौतसाधुसमीपे तानि सन्ति, ययाचिरे च तानि तेभ्यः परं न किश्चिल्लेभे, ततोऽसौ शस्त्रव्यापारपूर्वकं तान्निगृह्य जग्राह तानि, पादेन स्पर्श च परिहृतवान् . ॥ एवमसौ भौतहन्ता । * ORIGINAGAR A RSHA Jain Education in For Personal & Private Use Only Inaw.jainelibrary.org
SR No.600195
Book TitleHaribhadrasuri Granth Sangraha
Original Sutra AuthorJain Granth Prakashak Sabha
Author
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy