________________
+
**
गुर्वादिपूजनान्नेह तथा गुण उदाहृतः । मुक्त्यद्वेषाद्यथात्यन्तं महापायनिवृत्तितः ॥१४९ भवाभिष्वङ्गभावेन तथाऽनाभोगयोगतः । साध्वनुष्ठानमेवाहुनॆतान्भेदान्विपश्चितः ॥१५० इहामुत्र फलापेक्षा भवाभिष्वङ्ग उच्यते । तथानध्यवसायस्तु स्यादनाभोग इत्यपि ॥१५१ ॥ एतद्युक्तमनुष्ठानमन्यावर्तेषु तध्रुवम् । चरमं त्वन्यथा ज्ञेयं सहजाल्पमलत्वतः ॥१५२ ॥ एकमेव ह्यनुष्ठानं कर्तृभेदेन भिद्यते । सरुजेतरभेदेन भोजनादिगतं यथा
॥१५३ ॥ इत्थं चैतद्यतः प्रोक्तं सामान्येनैव पञ्चधा । विषादिकमनुष्ठानं विचारेऽत्रैव योगिभिः ॥ १५४ ॥ विषं गरोऽननुष्ठानं तद्धेतुरमृतं परम् । गुर्वादिपूजानुष्ठानमपेक्षादिविधानतः । विषं लब्ध्याद्यपेक्षात इदं सच्चित्तमारणात्। महतोऽल्पार्थनाज्ज्ञेयं लघुत्वापादनात्तथा ॥१५६ ॥
दिव्यभोगाभिलाषेण गरमाहुर्मनीषिणः । एतद्विहितनीत्यैव कालान्तरनिपातनात् ॥१५७ ॥ है| प्रयोजनमजायत, यदासौ निपुणमन्यत्रान्वेष्यमाणो न लेभे तदा श्रुतमनेन यथा भौतसाधुसमीपे तानि सन्ति, ययाचिरे च तानि
तेभ्यः परं न किश्चिल्लेभे, ततोऽसौ शस्त्रव्यापारपूर्वकं तान्निगृह्य जग्राह तानि, पादेन स्पर्श च परिहृतवान् . ॥ एवमसौ भौतहन्ता ।
*
ORIGINAGAR
A
RSHA
Jain Education in
For Personal & Private Use Only
Inaw.jainelibrary.org