________________
॥२ योग
विन्दुः॥
योगपूर्वसेवास्वरूपम् ॥
*
**
*
38 अनाभागवतश्चैतदननुष्ठानमुच्यते । सम्प्रमुग्धं मनोऽस्येति ततश्चैतद्यथोदितम् ॥१५८ ॥ एतद्रागादिदं हेतुः श्रेष्ठो योगविदो विदुः । सदनुष्ठानभावस्य शुभभावांशयोगतः ॥१५९ ॥ श जिनोटितमिति त्वाहर्भावसारमदः पुनः । संवेगगर्भमत्यन्तममृतं मुनिपुङ्गवाः ।
॥ १६०॥ एवं च कर्तृभेदेन चरमेऽन्यादृशं स्थितम् । पुद्गलानां परावर्ते गुरुदेवादिपूजनम् यतो विशिष्टः कर्तायं तदन्येभ्यो नियोगतः। तद्योगयोग्यताभेदादिति सम्यग्विचिन्त्यताम् ॥ १६२ ॥ चतुर्थमेतत्प्रायेण ज्ञेयमस्य महात्मनः । सहजाल्पमलत्वं तु युक्तिरत्र पुरोदिता ॥ १६३ ॥ सहजं तु मलं विद्यात्कर्मसम्बन्धयोग्यताम् । आत्मनोऽनादिमत्त्वेऽपि नायमेनां विना यतः॥ १६४ ॥ अनादिमानपि ह्येष बन्धत्वं नातिवर्तते । योग्यतामन्तरेणापि भावेऽस्यातिप्रसङ्गता ॥१६५ ॥ एवं चानादिमान्मुक्तो योग्यताविकलोऽपि हि । बध्येत कर्मणा न्यायात्तदन्यामुक्तवृन्दवत् ॥ १६६ ॥ तदन्यकर्मविरहान्न चेत्तद्वन्ध इष्यते । तुल्ये तद्योग्यताभावे ननु किं तेन चिन्त्यताम् ॥ १६७ ॥ तस्मादवश्यमेष्टव्या स्वाभाविक्येव योग्यता। तस्यानादिमती सा च मलनान्मल उच्यते॥ १६८ ॥
JanEducation.in
For Persons & Private Lise Only
Iw.jainelibrary.org