________________
तृतीयं
है। इति यः कथयति धर्म विज्ञायौचित्ययोगमनघमतिः।जनयति स एनमतुलं श्रोतृषु निर्वाणफलदमलम्१६/ श्रीषोडशक ३ अस्य स्वलक्षणमिदंधर्मस्य बुधैः सदैव विज्ञयम्।सर्वागमपरिशुद्धं यदादिमध्यान्तकल्याणम्।१।
धर्मखलप्रकरणम्॥
क्षणषोडधर्मश्चित्तप्रभवो यतः क्रियाऽधिकरणाश्रयं कार्यम् । मलविगमेनैतत् खलु पुष्टयादिमदेष विज्ञयः॥२॥ PL:
शकम् ॥ ॥३८॥
रागादयो मलाःखल्वागमसद्योगतो विगम एषाम् । तदयं क्रियाऽत एव हि पुष्टिः शुद्धिश्च चित्तस्य॥३॥ पुष्टिः पुण्योपचयःशुद्धिः पापक्षयेण निर्मलता। अनुबन्धिनि द्वयेऽस्मिन् क्रमेण मुक्तिः परा ज्ञेया॥४॥ न प्रणिधानाद्याशयसंविद्व्यतिरेकतोऽनुबन्धि(न्ध्ये) तत्। भिन्नग्रन्थेनिर्मलबोधवतः स्यादियं च परा॥ प्रणिधिप्रवृत्तिविघ्नजयसिद्धिविनियोगभेदतःप्रायः।धर्म राख्यातःशुभाशयः पञ्चधाऽत्र विधौ॥६॥ प्रणिधानं तत्समये स्थितिमत् तदधः कृपानुगं चैव। निरवद्यवस्तुविषयं परार्थनिष्पत्तिसारं च ॥७॥ तत्रैव तु प्रवृत्तिः शुभसारोपायसङ्गताऽत्यन्तम्। अधिकृतयत्नातिशयादौत्सुक्यविवर्जिता चैव॥८॥ विघ्नजयस्त्रिविधः खल विज्ञेयो हीनमध्यमोत्कृष्टः।मार्ग इह कण्टकज्वरमाहजयसमःप्रवृत्तिफलः।९। | सिद्धिस्तत्तद्धर्मस्थानावाप्तिरिह तात्त्विकी ज्ञेया।अधिक विनयादियुता हीने च दयादिगुणसारा ॥१०॥
M
॥३८॥
Jain Education in
For Personal & Private Lise Only
DAlww.jainelibrary.org