SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ तृतीयं है। इति यः कथयति धर्म विज्ञायौचित्ययोगमनघमतिः।जनयति स एनमतुलं श्रोतृषु निर्वाणफलदमलम्१६/ श्रीषोडशक ३ अस्य स्वलक्षणमिदंधर्मस्य बुधैः सदैव विज्ञयम्।सर्वागमपरिशुद्धं यदादिमध्यान्तकल्याणम्।१। धर्मखलप्रकरणम्॥ क्षणषोडधर्मश्चित्तप्रभवो यतः क्रियाऽधिकरणाश्रयं कार्यम् । मलविगमेनैतत् खलु पुष्टयादिमदेष विज्ञयः॥२॥ PL: शकम् ॥ ॥३८॥ रागादयो मलाःखल्वागमसद्योगतो विगम एषाम् । तदयं क्रियाऽत एव हि पुष्टिः शुद्धिश्च चित्तस्य॥३॥ पुष्टिः पुण्योपचयःशुद्धिः पापक्षयेण निर्मलता। अनुबन्धिनि द्वयेऽस्मिन् क्रमेण मुक्तिः परा ज्ञेया॥४॥ न प्रणिधानाद्याशयसंविद्व्यतिरेकतोऽनुबन्धि(न्ध्ये) तत्। भिन्नग्रन्थेनिर्मलबोधवतः स्यादियं च परा॥ प्रणिधिप्रवृत्तिविघ्नजयसिद्धिविनियोगभेदतःप्रायः।धर्म राख्यातःशुभाशयः पञ्चधाऽत्र विधौ॥६॥ प्रणिधानं तत्समये स्थितिमत् तदधः कृपानुगं चैव। निरवद्यवस्तुविषयं परार्थनिष्पत्तिसारं च ॥७॥ तत्रैव तु प्रवृत्तिः शुभसारोपायसङ्गताऽत्यन्तम्। अधिकृतयत्नातिशयादौत्सुक्यविवर्जिता चैव॥८॥ विघ्नजयस्त्रिविधः खल विज्ञेयो हीनमध्यमोत्कृष्टः।मार्ग इह कण्टकज्वरमाहजयसमःप्रवृत्तिफलः।९। | सिद्धिस्तत्तद्धर्मस्थानावाप्तिरिह तात्त्विकी ज्ञेया।अधिक विनयादियुता हीने च दयादिगुणसारा ॥१०॥ M ॥३८॥ Jain Education in For Personal & Private Lise Only DAlww.jainelibrary.org
SR No.600195
Book TitleHaribhadrasuri Granth Sangraha
Original Sutra AuthorJain Granth Prakashak Sabha
Author
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy