________________
47
तुच्छं च तुच्छनिलयाप्रतिबद्धं च तद्यतः । गेयं जिनोक्तिस्त्रैलोक्यभोगसंसिद्धिसङ्गता ॥ २५५ ॥ हेतुभेदो महानेवमनयोर्यव्यवस्थितः । चरमात्तयुज्यतेऽत्यन्तं भावातिशययोगतः ॥ २५६ ॥ धर्मरागोऽधिकोऽस्यैवं भोगिनः ख्यादिरागतः।भावतः कर्मसामर्थ्यात्प्रवृत्तिस्त्वन्यथापिहि॥ २५७॥ न चैवं तत्र नो राग इति युक्त्योपपद्यते । हविःपूर्णप्रियो विप्रो भुङ्क्ते यत्पूयिकाद्यपि ॥ २५८ ॥ पातात्वस्येत्वरं कालं भावोऽपि विनिवर्तते । वातरेणुभृतं चक्षुः स्त्रीरत्नमपि नेक्षते ॥२५९ ॥ भोगिनोऽस्य स दूरेण भावसारं तथेक्षते । सर्वकर्तव्यतात्यागाद्गुरुदेवादिपूजनम् ॥२६० ॥ निजं न हापयत्येव कालमत्र महामतिः । सारतामस्य विज्ञाय सद्भावप्रतिबन्धतः ॥२६१ ॥ शक्तेयूनाधिकत्वेन नात्राप्येष प्रवर्तते । प्रवृत्तिमात्रमेतद्यद्यथाशक्ति तु सत्फलम् ॥२६२ ॥ एवम्भूतोऽयमाख्यातः सम्यग्दृष्टिर्जिनोत्तमैः । यथाप्रवृत्तिकरणव्यतिक्रान्तो महाशयः ॥ २६३ ॥ करणं परिणामोऽत्र सत्वानां तत्पुनस्त्रिधा । यथाप्रवृत्तिमाख्यातमप्रर्वमभिवृत्ति च ॥२६ ॥ एतत्रिधापि भव्यानामन्येषामाद्यमेव हि । ग्रन्थि यावत्त्विदं तं तु समतिकामतोऽपरम् ॥ २६५॥
Jain Education in
For Personal & Private Lise Only
IMALn.jainelibrary.org