SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ 151 *GANGA वस्तुस्थित्यापि तत्तादृग्न विसंवादकं भवेत्। यथोत्तरं तथादृष्टेरिति चेत्तन्न साम्प्रतम् ॥९५॥६३७॥ सिध्येत्प्रमाणं यद्येवमप्रमाणमथेह किम् । न ह्येकं नास्ति सत्यार्थं पुरुषे बहुभाषिणि ॥ ९६ ॥ यत एकं न सत्यार्थं किन्तु सर्वं यथाश्रुतम् । यत्रागमे प्रमाणं स इष्यते पण्डितैर्जनैः ॥ ९७ ॥ आत्मनोऽमी(त्मा नामी) पृथक्कर्म तत्संयोगाद्भवोन्यथा।मुक्तिहिंसादयो मुख्यास्तन्निवृत्तिः ससाधना॥ अतीन्द्रियार्थसंवादो विशुद्धो भावनाविधिः। यत्रेदं युज्यते सर्व योगिव्यक्तः स आगमः ॥ ९९ ॥ अधिकार्यपि चास्येह स्वयमज्ञो हि यः पुमान् । कथितज्ञः पुनर्धीमांस्तद्वैयर्थ्यमतोऽन्यथा ॥ १० ॥ परचित्तादिधर्माणां गत्युपायाभिधानतः । सर्वार्थविषयोऽप्येष इति तद्भावसंस्थितिः ॥१०१ ॥ अन्ये त्वभिदधत्येवं युक्तिमार्गकृतश्रमाः । शब्दार्थयोर्न सम्बन्धो वस्तुस्थित्येह विद्यते ॥ १०२ ॥ न तादात्म्यं द्वयाभावप्रसङ्गाबुद्धिभेदतः । शस्त्रायुक्तौ मुखच्छेदादिसङ्गात्समयस्थितेः ॥ १०३ ॥ अर्थासन्निधिभावेन तदृष्टावन्यथोक्तितः। अन्याभावनियोगाच्च न तदुत्पत्तिरप्यलम् ॥१०४ ॥ परमार्थेकतानत्वे शब्दानामनिबन्धना । न स्यात्प्रवृत्तिरर्थेषु दर्शनान्तरभेदिषु ॥ १०५॥ ६४७ ॥ *CRACCOCCALCARRACCI) N ESCRocies JanEducation inted For Persona & Private Use Only ainelibrary.org
SR No.600195
Book TitleHaribhadrasuri Granth Sangraha
Original Sutra AuthorJain Granth Prakashak Sabha
Author
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy