________________
150
श्री
शाखवार्ता
अष्टमः स्तबकः॥ सर्वज्ञतासिद्धिनिरूपणम्॥
॥७७॥
॥४॥ सर्वज्ञेन ह्यभिव्यक्तात्सर्वार्थादागमात्परा । धर्माधर्मव्यवस्थेयं युज्यते नान्यतः क्वचित् ॥८४॥६२६॥
अत्रापि प्राज्ञ इत्यन्य इत्थमाह सुभाषितम् । इष्टोऽयमर्थः शक्येत ज्ञातुं सोऽतिशयो यदि ॥८५॥
अयमेवं न वेत्यन्यदोषो निर्दोषतापि वा । दुर्लभत्वात्प्रमाणानां दुर्बोधेत्यपरे विदुः ॥८६॥ समुच्चयः॥
अत्रापि ब्रुवते वृद्धाः सिद्धमव्यभिचापि । लोके गुणादिविज्ञानं सामान्येन महात्मना ॥ ८७ ॥ तन्नीतिप्रतिपत्त्यादेरन्यथा तन्न युक्तिमत् । विशेषज्ञानमप्येवं तद्वदभ्यासतो न किम् ॥८॥ दोषाणां हासदृष्ट्येह तत्सर्वक्षयसम्भवात् । तत्सिद्धौ ज्ञायते प्राज्ञैस्तस्यातिशय इत्यपि ॥ ८९ ॥ हृद्ताशेषसंशीतिनिर्णयादिप्रभावतः । तदात्वे वर्तमाने तु तद्व्यक्तार्थाविरोधतः ॥९० ॥ न चास्यादर्शनेऽप्यद्य साम्राज्यस्येव नास्तिता। सम्भवो न्याययुक्तस्तु पूर्वमेव निदर्शितः॥ ९१ ॥ प्रातिभालोचनं तावदिदानीमप्यतीन्द्रिये । सुवैद्यसंयतादीनामविसंवादि दृश्यते ॥९२ ॥
एवं तत्रापि तद्भावे न विरोधोऽस्ति कश्चन । तद्यक्तार्थाविरोधादौ ज्ञानभावाच्च साम्प्रतम् ॥ ९३ ॥ P सर्वत्र दृष्टे संवादाददृष्टे नोपजायते । ज्ञातुर्विसंवादाशङ्का तद्वैशिष्ट्योपलब्धितः ॥ ९४ ॥ ६३६ ॥
KU७७॥
%
Jain Education MINiha
For Personal & Private Use Only
(L
Mw.jainelibrary.org