SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ 150 श्री शाखवार्ता अष्टमः स्तबकः॥ सर्वज्ञतासिद्धिनिरूपणम्॥ ॥७७॥ ॥४॥ सर्वज्ञेन ह्यभिव्यक्तात्सर्वार्थादागमात्परा । धर्माधर्मव्यवस्थेयं युज्यते नान्यतः क्वचित् ॥८४॥६२६॥ अत्रापि प्राज्ञ इत्यन्य इत्थमाह सुभाषितम् । इष्टोऽयमर्थः शक्येत ज्ञातुं सोऽतिशयो यदि ॥८५॥ अयमेवं न वेत्यन्यदोषो निर्दोषतापि वा । दुर्लभत्वात्प्रमाणानां दुर्बोधेत्यपरे विदुः ॥८६॥ समुच्चयः॥ अत्रापि ब्रुवते वृद्धाः सिद्धमव्यभिचापि । लोके गुणादिविज्ञानं सामान्येन महात्मना ॥ ८७ ॥ तन्नीतिप्रतिपत्त्यादेरन्यथा तन्न युक्तिमत् । विशेषज्ञानमप्येवं तद्वदभ्यासतो न किम् ॥८॥ दोषाणां हासदृष्ट्येह तत्सर्वक्षयसम्भवात् । तत्सिद्धौ ज्ञायते प्राज्ञैस्तस्यातिशय इत्यपि ॥ ८९ ॥ हृद्ताशेषसंशीतिनिर्णयादिप्रभावतः । तदात्वे वर्तमाने तु तद्व्यक्तार्थाविरोधतः ॥९० ॥ न चास्यादर्शनेऽप्यद्य साम्राज्यस्येव नास्तिता। सम्भवो न्याययुक्तस्तु पूर्वमेव निदर्शितः॥ ९१ ॥ प्रातिभालोचनं तावदिदानीमप्यतीन्द्रिये । सुवैद्यसंयतादीनामविसंवादि दृश्यते ॥९२ ॥ एवं तत्रापि तद्भावे न विरोधोऽस्ति कश्चन । तद्यक्तार्थाविरोधादौ ज्ञानभावाच्च साम्प्रतम् ॥ ९३ ॥ P सर्वत्र दृष्टे संवादाददृष्टे नोपजायते । ज्ञातुर्विसंवादाशङ्का तद्वैशिष्ट्योपलब्धितः ॥ ९४ ॥ ६३६ ॥ KU७७॥ % Jain Education MINiha For Personal & Private Use Only (L Mw.jainelibrary.org
SR No.600195
Book TitleHaribhadrasuri Granth Sangraha
Original Sutra AuthorJain Granth Prakashak Sabha
Author
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy