SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ ॥७८॥ N 152 ॥४॥ अतीताजातयोऽपि न च स्यादनृतार्थता ।वाचः कस्यचि(स्याश्चि)दित्येषा बौद्धार्थविषया मता॥६४८॥ || अष्टमः PI वाच्य इत्थमपोहस्तु न जातिः पारमार्थिकी । तदयोगाद्विना भेदं तदन्येभ्यस्तथास्थितेः॥ १०७ ॥ वास्तवकः॥ शास्त्रवार्ता शब्दार्थयोः 5 सति चास्मिन् किमन्येन शब्दात्तद्वत्प्रतीतितः। तदभावे न तद्वत्त्वं तद्धान्तत्वात्तथा न किम् ॥ १०८ ॥ समुच्चयः॥ सम्बन्धाअभ्रान्ति(न्त)जातिवादे तु न दण्डाद्दण्डिवद्गतिः।तद्वत्युभयसाङ्कर्ये न भेदाद्वोऽपि तादृशम् ॥ १०९ ॥ भाववादिअन्ये त्वभिदधत्येवं वाच्यवाचकलक्षणः । अस्तिशब्दार्थयोर्योगस्तत्प्रतीत्यादितत्त्वतः ॥ ११० ॥ मतनैतदृश्यविकल्पार्थेकीकरणेन भेदतः । एकप्रमात्रभावाच्च तयोस्तत्त्वाप्रसिद्धितः ॥१११ ॥ पूर्वपक्षः॥ शब्दात्तद्वासनावोधो विकल्पस्य ततो हि यत् । तदित्थमुच्यतेऽस्माभिर्न ततस्तदसिद्धितः॥ ११२ ॥ विशिष्टं वासनाजन्म बोधस्तच्चन जातुचित् । अन्यतस्तुल्यकालादेविशेषोऽन्यस्य नो यतः॥ ११३ ॥ निष्पन्नत्वादसत्त्वाच्च द्वाभ्यामन्योदयो न सः। उपादानाविशेषेण तत्स्वभावं तु तत्कुतः ॥ ११४ ॥ न ह्युक्तवत्स्वहेतोस्तु स्याच्च नाशः सहेतुकः । इत्थं प्रकल्पने न्यायादत एव न युक्तिमत् ॥ ११५ ॥ अनभ्युपगमाच्चेह तादात्म्यादिसमुद्भवाः। न दोषा नो न चान्येऽपि तद्भदाढेतुभेदतः॥११६॥६५८॥ RORISSACRORAKRA AGA4%A960 ॥ ७८॥ Jain Education For Personal & Private Use Only W ww.jainelbrary.org
SR No.600195
Book TitleHaribhadrasuri Granth Sangraha
Original Sutra AuthorJain Granth Prakashak Sabha
Author
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy