________________
॥ २ योगबिन्दुः ॥
॥ १३ ॥
Jain Education
26
तात्त्विको तात्त्विकश्चायं सानुबन्धस्तथाऽपरः । सास्रवोऽनास्त्रवश्चेति संज्ञाभेदेन कीर्तितः ॥ ३२ ॥ तात्त्विक भूत एव स्यादन्यो लोकव्यपेक्षया । अच्छिन्नः सानुबन्धस्तु छेदवानपरो मतः ॥ ३३ ॥ सास्रवो दीर्घसंसारस्ततोऽन्योऽनास्त्रवः परः । अवस्थाभेदविषयाः संज्ञा एता यथोदिताः ॥ ३४ ॥ स्वरूपं सम्भवं चैव वक्ष्याम्यूर्ध्वमनुक्रमात् । अमीषां योगभेदानां सम्यक् शास्त्रानुसारतः ॥ ३५ ॥ इदानीं तु समासेन योगमाहात्म्यमुच्यते । पूर्वसेवाक्रमश्चैव प्रवृत्त्यङ्गतया सताम् ॥ ३६ ॥ योगः कल्पतरुः श्रेष्ठो योगश्चिन्तामणिः परः । योगः प्रधानं धर्माणां योगः सिद्धेः स्वयंग्रहः ॥ ३७ ॥ तथा च जन्मबीजाग्निर्जरसोऽपि जरा परा । दुःखानां राजयक्ष्मायं मृत्योर्मृत्युरुदाहृतः 11 32 11 कुण्ठीभवन्ति तीक्ष्णानि मन्मथास्त्राणि सर्वथा । योगवर्मावृते चित्ते तपश्छिद्वकराण्यपि ॥ ३९ ॥ अक्षरद्वयमप्येतच्छ्रयमाणं विधानतः । गीतं पापक्षयायोच्चैर्योगसिद्धैर्महात्मभिः मलिनस्य यथा हेम्नो वह्नेः शुद्धिर्नियोगतः । योगाश्नेश्चेतसस्तद्वदविद्यामलिनात्मनः अमुत्र संशयापन्नचेतसोऽपि ह्यतो ध्रुवम् । सत्स्वप्रप्रत्ययादिभ्यः संशयो विनिवर्तते
॥ ४० ॥
For Personal & Private Use Only
॥ ४१ ॥
॥ ४२ ॥
योगभेद
स्वरूपम् ॥
॥ १३ ॥
Aww.jainelibrary.org