________________
श्रद्धालेशान्नियोगेन बाह्ययोगवतोऽपि हि । शुक्लस्वप्ना भवन्तीष्टदेवतादर्शनादयः ॥४३ देवान्गुरून्द्विजान्साधून्सत्कर्मस्था हि योगिनः।प्रायः खप्ने प्रपश्यन्ति हृष्टान्सन्नोदनापरान्॥४४॥ नोदनापि च सा यतो (स्माद्) यथार्थवोपजायते। तथाकालादिभेदेन हन्त नोपप्लवस्ततः॥४५॥ स्वप्नमन्त्रप्रयोगाच्च सत्यस्वप्नोऽभिजायते । विद्वजनेऽविगानेन सुप्रसिद्धमिदं तथा ॥४६ ॥ पात्रत्वनिमित्तं सङ्गतं वचः । अयोगिनः समध्यक्षं यन्नैवंविधगोचरम्
समध्यक्ष यन्नवावधगाचरम् ॥४७॥ प्रलापमानं च वचो यदप्रत्यक्षपूर्वकम् । यथेहाप्सरसः स्वर्गे मोक्षे चानन्द उत्तमः ॥४८॥ योगिनो यत्समध्यक्षं ततश्चेदुक्तनिश्चयः । आत्मादेरपि युक्तोऽयं तत एवेति चिन्त्यताम् ॥ ४९ ॥ अयोगिनो हि प्रत्यक्षगोचरातीतमप्यलम् । विजानात्येतदेवं च बाधात्रापि न विद्यते ॥५०॥
आत्माद्यतीन्द्रियं वस्तु योगिप्रत्यक्षभावतः। परोक्षमपि चान्येषां न हि युक्त्या न युज्यते ॥५१॥ | किं चान्यद्योगतः स्थैर्य धैर्यं श्रद्धा च जायते। मैत्री जनप्रियत्वं च प्रातिभं तत्त्वभासनम् ॥ ५२ ॥ 2 विनिवृत्ताग्रहत्वं च तथा द्वन्द्वसहिष्णुता । तदभावश्च लाभश्च बाह्यानां कालसङ्गतः ॥ ५३ ॥
Jain Education in
For Personal & Private Use Only
Daw.jainelibrary.org