SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ ॥ ४ ॥ श्री शास्त्रवार्ता समुच्चयः । ॥ ६३ ॥ Jain Education 122 ॥ ८२ ॥ ॥ ८४ ॥ ॥ ८६ ॥ अबुद्धिजनकव्यावृत्त्या चेदबुद्धिप्रसाधकः । रूपक्षणो ह्यबुद्धित्वात् कथं रूपस्य साधकः ॥८१॥ ३१८ ॥ स हि व्यावृत्तिभेदेन रूपादिजनको ननु । उच्यते व्यवहारार्थमेकरूपोऽपि तत्त्वतः अगन्धजननव्यावृत्त्यायं कस्मान्न गन्धकृत् । उच्यते तदभावाच्चेद्भावोऽन्यस्याः प्रसज्यते ॥ ८३ ॥ एवं व्यावृत्तिभेदेऽपि तस्यानेकस्वभावता । बलादापद्यते सा चायुक्ताभ्युपगमक्षतेः विभिन्नकार्यजननस्वभावाश्चक्षुरादयः । यदि ज्ञानेऽपि भेदः स्यान्न चेद्भेदो न युज्यते ॥ ८५ ॥ सामग्र्यपेक्षयाप्येवं सर्वथा नोपपद्यते । यद्धेतुहेतुमद्भावस्तदेषाप्युक्तिमात्रकम् नानात्वाबाधनाच्चेह कुतः स्वकृतवेदनम् । सत्यप्यस्मिन् मिथोऽत्यन्ततद्भेदादिति चिन्त्यताम् ॥ ८७ ॥ वास्यवासकभावाच्चेन्नैतत्तस्याप्यसम्भवात् । असम्भवः कथं न्वस्य विकल्पानुपपत्तितः ॥ ८८ ॥ वासकाद्वासना भिन्ना अभिन्ना वा भवेद्यदि । भिन्ना स्वयं तया शून्यो नैवान्यं वासयत्यसौ ॥ ८९ ॥ अथाभिन्ना न सङ्क्रान्तिस्तस्या वासकरूपवत्। वास्ये सत्यां च संसिद्धिर्द्रव्यांशस्य प्रजायते ॥ ९० ॥ असत्यामपि सङ्क्रान्तौ वासयत्येव चेदसौ । अतिप्रसङ्गः स्यादेवं स च न्यायबहिष्कृतः ॥९१॥३२८॥ For Personal & Private Use Only ।। चतुर्थः स्तबकः ॥ बौद्धमत विशेष खण्डनम् ॥ ॥ ६३ ॥ www.jainelibrary.org
SR No.600195
Book TitleHaribhadrasuri Granth Sangraha
Original Sutra AuthorJain Granth Prakashak Sabha
Author
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy