SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ 25 34 | तानशेषान् प्रतीत्यह भवदेकं कथं भवेत् । एकस्वभावमेकं यत्तत्तु नानेकभावतः ॥ ७० ॥ ३०७ ॥ यतो भिन्नस्वभावत्वे सति तेषामनेकता । तावत्सामर्थ्यजत्वे च कुतस्तस्यैकरूपता ॥७१ ॥ यजायते प्रतीत्यैकसामर्थ्य नान्यतो हि तत् । तयोरभिन्नतापत्ते दे भेदस्तयोरपि ॥७२॥ न प्रतीत्यैकसामर्थ्य जायते तत्र किञ्चन । सर्वसामर्थ्यभूतिस्वभावत्वात्तस्य चेन्न तत् ॥७३ ॥ प्रत्येकं तस्य तद्भावे युक्ता मुक्तस्वभावता । न हि यत्सर्वसामर्थ्य तत्प्रत्येकत्ववर्जितम् ॥ ७४ ॥ अत्र चोक्तं न चाप्येषां तत्स्वभावत्वकल्पना। साध्वीत्यातिप्रसङ्गादेरन्यथाप्युक्तिसम्भवात् ॥ ७५॥ अथान्यत्रापि सामर्थ्य रूपादनां प्रकल्प्यते । न तदेव तदित्येवं नाना चैकत्र तत्कुतः ॥७६ ॥ सामग्रीभेदतो यश्च कार्यभेदः प्रगीयते । नानाकार्यसमुत्पाद एकस्याः सोऽपि बाध्यते ॥ ७७॥ | उपादानादिभेदे(भो[भा]गे)न न चैकस्यास्तु सङ्गता। युक्त्या विचार्यमाणेह तदनेकत्वकल्पना ॥७८॥ रूपं येन स्वभावेन रूपोपादानकारणम् । निमित्तकारणं ज्ञाने तत्तेनान्येन वा भवेत् ॥७९॥३१७॥ यदि तेनैव विज्ञानं बोधरूपं न युज्यते। अथान्येन बलाद्रूपं द्विस्वभावं प्रसज्यते %AAMKARACK Jain Education For Persons & Private Use Only ww.jainelibrary.org
SR No.600195
Book TitleHaribhadrasuri Granth Sangraha
Original Sutra AuthorJain Granth Prakashak Sabha
Author
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy