________________
25
34
| तानशेषान् प्रतीत्यह भवदेकं कथं भवेत् । एकस्वभावमेकं यत्तत्तु नानेकभावतः ॥ ७० ॥ ३०७ ॥ यतो भिन्नस्वभावत्वे सति तेषामनेकता । तावत्सामर्थ्यजत्वे च कुतस्तस्यैकरूपता ॥७१ ॥ यजायते प्रतीत्यैकसामर्थ्य नान्यतो हि तत् । तयोरभिन्नतापत्ते दे भेदस्तयोरपि ॥७२॥ न प्रतीत्यैकसामर्थ्य जायते तत्र किञ्चन । सर्वसामर्थ्यभूतिस्वभावत्वात्तस्य चेन्न तत् ॥७३ ॥ प्रत्येकं तस्य तद्भावे युक्ता मुक्तस्वभावता । न हि यत्सर्वसामर्थ्य तत्प्रत्येकत्ववर्जितम् ॥ ७४ ॥ अत्र चोक्तं न चाप्येषां तत्स्वभावत्वकल्पना। साध्वीत्यातिप्रसङ्गादेरन्यथाप्युक्तिसम्भवात् ॥ ७५॥ अथान्यत्रापि सामर्थ्य रूपादनां प्रकल्प्यते । न तदेव तदित्येवं नाना चैकत्र तत्कुतः ॥७६ ॥ सामग्रीभेदतो यश्च कार्यभेदः प्रगीयते । नानाकार्यसमुत्पाद एकस्याः सोऽपि बाध्यते ॥ ७७॥ | उपादानादिभेदे(भो[भा]गे)न न चैकस्यास्तु सङ्गता। युक्त्या विचार्यमाणेह तदनेकत्वकल्पना ॥७८॥
रूपं येन स्वभावेन रूपोपादानकारणम् । निमित्तकारणं ज्ञाने तत्तेनान्येन वा भवेत् ॥७९॥३१७॥ यदि तेनैव विज्ञानं बोधरूपं न युज्यते। अथान्येन बलाद्रूपं द्विस्वभावं प्रसज्यते
%AAMKARACK
Jain Education
For Persons & Private Use Only
ww.jainelibrary.org