SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ 245 , ततोऽपि तदभावना यत्वात्रा)भाववत् नि अषयसंसर्गेण स्य निर्हेतुकत्वतः सदाभावादिप्रसङ्गः१॥ अथात्मा ज्ञानविनिर्मुक्तः, ततोऽपि तदभावनिश्चयाभावः, ज्ञानशून्यत्वात् , ज्ञानस्य च निश्चयो धर्म इति, अथ 'चैतन्यं पुरुषस्य स्वरूपम्' इति वचनात् तदेव निश्चय इति, न तर्हि ज्ञानविनिर्मुक्तः, तस्यैव ज्ञानत्वादिति २॥ अथोपलब्ध्यन्तरात्मकः, ततोऽपि तदभावनिश्चयाभावः, तदविषयसंसर्गेण तद्ग्रहणासिद्धेः, न चान्यत्वा(त्रा)भाववत् निश्चयो, न्यायविदः स्वभाववैचित्र्यतस्तत्सत्त्वाशङ्कानिवृत्तेः, तदविषयसंसर्गेण तद्ग्रहणाभ्युपगमे च न तस्यैकान्ततोऽसत्त्वमिति, अन्यस्त्वाह-अभावो ह्यभावज्ञानमेव, प्रमेयं त्वस्य तुच्छं, न चायं कुलालादिवद् घटादौ व्यापारमनुभूय स्वपरिच्छेदकज्ञानहेतुः, अपि तु विज्ञेयतामात्रात्, न चास्येयमप्ययुक्ता, प्रमेयत्वानुपपत्ते, न च स्वजन्यज्ञानपरिच्छेद्यत्वेन भावत्वापत्तिः, भावज्ञानपरिच्छेद्यस्य तदभ्युपगमात्, न चानेनाविकृतोऽभावो न गम्यते, षष्ठास्तिकाय(अभाव )वत् नास्ति सर्वज्ञ इत्यभावप्रतीति(ते)रिति, एतदप्यसत्, अधिकृतज्ञानस्यापि तत उत्पत्त्यसिद्धेः, संयोगादिप्रतिषेध्यसंख्येतरकायापेक्षमनोविज्ञानात्मकत्वात्, अस्य चापरिमाणत्वात्, परिणीतितः इष्टविषयानुत्पत्त्या तत्परिच्छेदायोगात्, इतश्चाप्रमाणत्वं, नास्ति देवदत्त इत्येवमपि प्रवृत्तेः, न | 2 चेदमक्षव्यापारजं, भाववत्तत्राक्षव्यापारानुपपत्तेः, अरूपाद्यात्मकत्वात्, अक्षस्य च विषयान्तरेऽप्यप्रवृत्तेः, न च वस्तुविशेषणीभूतत्वेनास्य ग्रहः, तथाविधस्य तद्विशेषणत्वासिद्धेः, सम्बन्धाभावात् तादा- | त्म्यतदुत्पत्त्यनुपपत्तेः, विशेषणविशेष्यभावस्य च तदप्रत्यक्षतया कल्पनायोगात्, वस्तुधर्मस्य च एका Jain Education in die For Personal & Private Use Only KUw.jainelibrary.org
SR No.600195
Book TitleHaribhadrasuri Granth Sangraha
Original Sutra AuthorJain Granth Prakashak Sabha
Author
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy