________________
163
| षष्ठं सर्व
सम्पत्करी भिक्षाष्टकं ॥ सप्तमं प्रच्छनभोजनाष्टकश्च ॥
सङ्कल्पनं विशेषेण, यत्रासौ दुष्ट इत्यपि । परिहारो न सम्यक् स्याद् , यावदर्थिकवादिनः॥४॥४४
विषयो वाऽस्य वक्तव्यः, पुण्यार्थप्रकृतस्य च । असम्भवाभिधानात्स्या-दाप्तस्यानाप्तताऽन्यथा ॥ ५॥ का विभिन्नं देयमाश्रित्य, स्वभोग्याद्यत्र वस्तुनि । सङ्कल्पनं क्रियाकाले, तदुष्टं विषयोऽनयोः ॥ ६ ॥ | स्वोचिते तु यदारम्भे, तथा सङ्कल्पनं क्वचित्।न दुष्टं शुभभावत्वात् , तच्छुद्धाऽपरयोगवत् ॥ ७॥ & दृष्टोऽसङ्कल्पितस्यापि, लाभ एवमसम्भवः । नोक्त इत्याप्ततासिद्धि-यतिधर्मोऽतिदुष्करः ॥ ८॥
७ सर्वारम्भनिवृत्तस्य, मुमुक्षो वितात्मनः। पुण्यादिपरिहाराय, मतं प्रच्छन्नभोजनम् ॥ १॥ &| भुञ्जानं वीक्ष्य दीनादिाचते क्षुत्पपीडितः । तस्यानुकम्पया दाने, पुण्यबन्धः प्रकीर्तितः॥ २॥ |
भवहेतुत्वतश्चायं, नेष्यते मुक्तिवादिनाम् । पुण्यापुण्यक्षयान्मुक्ति-रितिशास्त्रव्यवस्थितेः ॥३॥ प्रायो न चानुकम्पावां-स्तस्यादत्वा कदाचन । तथाविधस्वभावत्वा-च्छक्नोति सुखमासितुम्॥ ४ ॥ | अदानेऽपि च दीनादे--रप्रीतिर्जायते ध्रुवम् । ततोऽपि शासनद्वेष-स्ततः कुगतिसन्ततिः ॥५॥ निमित्तभावतस्तस्य, सत्युपाये प्रमादतः । शास्त्रार्थवाधनेनेह, पापबन्ध उदाहृतः ॥६॥ ५४ ॥
REACTROGRECORAN
Jain Education International
For Personal & Private Lise Only
www.jainelibrary.org