SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ पञ्चमं अष्टक प्रकरणम् ॥ त्रिविधभिक्षाष्टकम् ॥ 168 ६॥ ५ सर्वसम्पत्करी चैका, पौरुषघ्नी तथा परा। वृत्तिभिक्षा च तत्त्वज्ञै-रिति भिक्षा त्रिधोदिता ॥१॥३३॥ यतिर्ध्यानादियुक्तो यो, गुर्वाज्ञायां व्यवस्थितः । सदाऽनारम्भिणस्तस्य, सर्वसम्पत्करी मता ॥ २ ॥ वृद्धाद्यर्थमसङ्गस्य, भ्रमरोपमयाऽटतः। गृहिदेहोपकाराय-विहितेति शुभाशयात् ॥३॥ घ-स्तांद्वराधेन वतेते । असदारम्भिणस्तस्य, पौरुषघ्नीति कीर्तिता ॥४॥ धर्मलाघवकृन्मूढो, भिक्षयोदरपूरणम् । करोति दैन्यात्पीनाङ्गः, पौरुषं हन्ति केवलम् ॥५॥ निःस्वान्धपङ्गवो ये तु, न शक्ता वै क्रियान्तरे । भिक्षामटन्ति वृत्त्यर्थं, वृत्तिभिक्षेयमुच्यते ॥ ६ ॥ नातिदुष्टापि चामीषा-मेषा स्यान्न ह्यमी तथा । अनुकम्पानिमित्तत्वाद्, धर्मलाघवकारिणः ॥ ७ ॥ & दातॄणामपि चैताभ्यः, फलं क्षेत्रानुसारतः । विज्ञेयमाशयाद्वापि, स विशुद्धः फलप्रदः ॥८॥ ६ अकृतोऽकारितश्चान्य-रसङ्कल्पित एव च।यतेः पिण्डः समाख्यातो विशुद्धःशुद्धिकारकः॥१॥ यो न सङ्कल्पितः पूर्व, देयबुद्धया कथं नु तम्। ददाति कश्चिदेवश्च, स विशुद्धो वृथोदितम् ॥ २ ॥ 5] न चैवं सद्गृहस्थानां, भिक्षा ग्राह्या गृहेषु यत् । स्वपरार्थ तुते यत्नं, कुर्वते नान्यथा क्वचित् ॥३॥४३॥ 35ACACARACK Jain Education Inlamasan For Personal & Private Use Only Niww.jainelibrary.org
SR No.600195
Book TitleHaribhadrasuri Granth Sangraha
Original Sutra AuthorJain Granth Prakashak Sabha
Author
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy