________________
पञ्चमं
अष्टक प्रकरणम् ॥
त्रिविधभिक्षाष्टकम् ॥
168 ६॥ ५ सर्वसम्पत्करी चैका, पौरुषघ्नी तथा परा। वृत्तिभिक्षा च तत्त्वज्ञै-रिति भिक्षा त्रिधोदिता ॥१॥३३॥
यतिर्ध्यानादियुक्तो यो, गुर्वाज्ञायां व्यवस्थितः । सदाऽनारम्भिणस्तस्य, सर्वसम्पत्करी मता ॥ २ ॥ वृद्धाद्यर्थमसङ्गस्य, भ्रमरोपमयाऽटतः। गृहिदेहोपकाराय-विहितेति शुभाशयात् ॥३॥
घ-स्तांद्वराधेन वतेते । असदारम्भिणस्तस्य, पौरुषघ्नीति कीर्तिता ॥४॥ धर्मलाघवकृन्मूढो, भिक्षयोदरपूरणम् । करोति दैन्यात्पीनाङ्गः, पौरुषं हन्ति केवलम् ॥५॥ निःस्वान्धपङ्गवो ये तु, न शक्ता वै क्रियान्तरे । भिक्षामटन्ति वृत्त्यर्थं, वृत्तिभिक्षेयमुच्यते ॥ ६ ॥
नातिदुष्टापि चामीषा-मेषा स्यान्न ह्यमी तथा । अनुकम्पानिमित्तत्वाद्, धर्मलाघवकारिणः ॥ ७ ॥ & दातॄणामपि चैताभ्यः, फलं क्षेत्रानुसारतः । विज्ञेयमाशयाद्वापि, स विशुद्धः फलप्रदः ॥८॥
६ अकृतोऽकारितश्चान्य-रसङ्कल्पित एव च।यतेः पिण्डः समाख्यातो विशुद्धःशुद्धिकारकः॥१॥ यो न सङ्कल्पितः पूर्व, देयबुद्धया कथं नु तम्। ददाति कश्चिदेवश्च, स विशुद्धो वृथोदितम् ॥ २ ॥ 5] न चैवं सद्गृहस्थानां, भिक्षा ग्राह्या गृहेषु यत् । स्वपरार्थ तुते यत्नं, कुर्वते नान्यथा क्वचित् ॥३॥४३॥
35ACACARACK
Jain Education Inlamasan
For Personal & Private Use Only
Niww.jainelibrary.org