SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ 234 सर्वज्ञता निषेधपक्ष ॥११॥ सर्वज्ञ सिद्धि प्रकरणम्॥ ॥११९॥ निरास सर्वज्ञता स्थापनम् ॥ रागादिप्रक्षयाचास्य, सर्वज्ञत्वमिहेष्यते । तेषां चात्मखभावत्वात् , प्रक्षयो नोपपद्यते ॥१४॥ अथ नात्मस्वभावास्ते, सर्वज्ञः सर्व एव हि । अरागादिस्वभावत्वा-न्न वा कश्चित् कदाचन ॥ १५॥ किञ्च-जात्यादि- युक्तत्वाद, वक्ताऽसौ गीयते परैः । ततः कथं नु सर्वज्ञो ?, यथोक्तं न्यायवादिना ॥ १६ ॥ असाविति न | सर्वज्ञो, वक्तृत्वाद्देवदत्तवत् । यं यं सर्वज्ञमित्याहु-स्तं तमेतेन वारयेत् ॥ १७ ॥ अवश्यं जातिनामभ्यां, | स निर्देश्यः परैरपि । निर्दिष्टश्चेत् स वक्तृत्वा-दसर्वज्ञः प्रसज्यते ॥ १८॥ सर्वो विशेषः सर्वज्ञो, वक्तृत्वेन ह्यपोद्यते । अपोदितविशेषं च, सामान्यं क्वावतिष्ठताम् ? ॥ १९॥ न वक्तृत्वमदेहस्य, न चासो कर्मणा विना । न तद्रागादिशून्यस्य, वक्तृत्वं तन्निबन्धनम् ॥ २० ॥ विवक्षया च वक्तृत्वं, सा चेच्छाभावतो हि यत् । रागस्ततश्च वक्तृत्वात् , न सर्वज्ञ इति स्थितम् ॥ २१॥ (इति सर्वज्ञताप्रतिषेधपूर्वपक्षः) अत्रोच्यते यत्तावदुक्तं 'प्रत्यक्षादिप्रमाणगो(णैगो)चरातिक्रान्तत्वादसाध्वी सर्वज्ञकल्पने' ति, तदयुक्तं, कुतः?, यतो न सर्वपदार्थग्राहीन्द्रियप्रत्यक्षमिति तद्गोचरातिक्रान्तत्वेऽपि भावानां नावश्यमसत्तासिद्धिरतिप्रसङ्गात्, तदगोचराणामपि सतामेवानुमानादिविषयतयेष्टत्वात् , अन्यथाऽनुमानादेरप्यसत्तामात्रत्वे सति अतिप्रसङ्गात्, न च सर्वजनप्रत्यक्षगोचरातिक्रान्तत्वे तत्र वःप्रमाणमस्ति, तचेतसां परोक्षत्वात् , दतभ्युपगमेचातीन्द्रियार्थदर्शिनः सत्तासिद्धिः, तत्संशयानिवृत्तश्च, न हि सर्वजनप्रत्यक्षगोचरातिक्रान्ता अपि वः खरविषाणादिवन्न सन्ति धर्मादय इति तत्संशयानिवृत्तिः । न चेदं तत्त्वतः प्रत्यक्षम् , असाक्षाद ॥११ Jain Education For Persons & Private Lise Only Jawww.jainelibrary.org
SR No.600195
Book TitleHaribhadrasuri Granth Sangraha
Original Sutra AuthorJain Granth Prakashak Sabha
Author
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy