________________
56
॥२ योग विन्दुः॥
अध्यास्मादि योगस्वरूपम् ॥
॥२८॥
NAGAAAAA
भाववृद्धिरतोऽवश्यं सानुबन्धं शुभोदयम् । गीयतेऽन्यैरपि ह्येतत्सुवर्णघटसन्निभम् ॥३५१ ॥ एवं तु वर्तमानोऽयं चारित्री जायते ततः । पल्योपमपृथक्त्वेन विनिवृत्तेन कर्मणः ॥३५२ ॥ लिङ्गं मार्गानुसार्येष श्राद्धः प्रज्ञापनाप्रियः। गुणरागी महासत्त्वः सच्छक्त्यारम्भसङ्गतः ॥ ३५३ ॥ असातोदयशून्योऽन्धः कान्तारपतितो यथा । गादिपरिहारेण सम्यक्तत्राभिगच्छति ॥ ३५३ ॥ तथायं भवकान्तारे पापादिपरिहारतः । श्रुतचक्षुर्विहीनोऽपि सत्सातोदयसंयुतः । ॥३५४ ॥ अनीदृशस्य तु पुनश्चारित्रं शब्दमात्रकम् । ईदृशस्यापि वैकल्यं विचित्रत्वेन कर्मणाम् ॥ ३५५ ॥ देशादिभेदतश्चित्रमिदं चोक्तं महात्मभिः। अत्र पूर्वोदितो योगोऽध्यात्मादिः सम्प्रवर्तते ॥ ३५६ ॥
औचित्याद्वृत्तयुक्तस्य वचनात्तत्त्वचिन्तनम् । मैत्र्यादिसारमत्यन्तमध्यात्मं तद्विदो विदुः ॥ ३५७ ॥ अतः पापक्षयः सत्त्वं शीलं ज्ञानं च शाश्वतम् । तथाऽनुभवसंसिद्धममृतं ह्यद एव तु ॥ ३५८ ॥ अभ्यासोऽस्यैव विज्ञेयः प्रत्यहं वृद्धिसङ्गतः। मनःसमाधिसंयुक्तः पौनःपुन्येन भावना ॥३५९ ॥ निवृत्तिरशुभाभ्यासाच्छुभाभ्यासानुकूलता । तथा सुचित्तवृद्धिश्च भावनायाः फलं मतम् ॥ ३६० ॥
॥२८
Jain Education in
For Persons & Private Lise Only
pww.jainelibrary.org