SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ 5* SEARCH शुभकालम्बनं चित्तं ध्यानमाहुर्मनीषिणः। स्थिरप्रदीपसदृशं सूक्ष्माभोगसमन्वितम् ॥ ३६१ ॥ वशिता चैव सर्वत्र भावस्तैमित्यमेव च । अनुबन्धव्यवच्छेद उदर्कोऽस्येति तद्विदः ॥ ३६२ ॥ अविद्याकल्पितेषूच्चैरिष्टानिष्टेषु वस्तुषु । संज्ञानात्तद्वयुदासेन समता समतोच्यते ॥ ३६३ ॥ ऋद्धयप्रवर्तनं चैव सक्ष्मकर्मक्षयस्तथा । अपेक्षातन्तावच्छेदः फलमस्याःप्रचक्षते अन्यसंयोगवृत्तीनां यो निरोधस्तथा तथा । अपुनर्भावरूपेण स तु तत्संक्षयो मतः ॥ ३६५ ॥ अतोऽपि केवलज्ञानं शैलेशीसम्परिग्रहः । मोक्षप्रातिरनाबाधा सदानन्दविधायिनी ॥३६६ ॥ तात्त्विकोऽतात्त्विकश्चायमिति यच्चोदितं पुरा । तस्येदानीं यथायोगं योजनात्राभिधीयते ॥ ३६७ ॥ अपुनर्बन्धकस्यायं व्यवहारेण तात्त्विकः । अध्यात्मभावनारूपो निश्चयेनोत्तरस्य तु ॥ ३६८ ॥ सकृदावर्तनादीनामतात्त्विक उदाहृतः। प्रत्यपायफलप्रायस्तथावेषादिमात्रतः ॥३६९ ॥8 चारित्रिणस्तु विज्ञेयः शुद्धयपेक्षो यथोत्तरम् । ध्यानादिरूपो नियमावथा तात्त्विक एव तु ॥ ३७० ॥ अस्यैव वनपायस्य सानुबन्धस्तथा स्मृतः । यथोदितक्रमेणैव सापायस्य तथाऽपरः ॥३७१ ॥ Jain Education Intel For Personal & Private Use Only wि .jainelibrary.org
SR No.600195
Book TitleHaribhadrasuri Granth Sangraha
Original Sutra AuthorJain Granth Prakashak Sabha
Author
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy