________________
॥ २ योगबिन्दुः ॥
॥ २९ ॥
Jain Education Inf
58
॥ ३७२ ॥
॥ ३७३ ॥
॥ ३७६ ॥
अपायमाहुः कर्मैव निरपायाः पुरातनम् । पापाशयकरं चित्रं निरुपक्रमसंज्ञकम् कण्टकज्वरमोस्तु समो विघ्नः प्रकीर्तितः । मोक्षमार्गप्रवृत्तानामत एवापरैरपि अस्यैव सास्रवः प्रोक्तो बहुजन्मान्तरावहः । पूर्वव्यावर्णितन्यायादेकजन्मा त्वनास्रवः ॥ ३७४ ॥ आस्रवो बन्धहेतुत्वाद्बन्ध एवेह यन्मतः । स साम्परायिको मुख्य स्तदेषोऽर्थोऽस्य सङ्गतः ॥ ३७५ ॥ एवं चरमदेहस्य सम्परायवियोगतः । इत्वरास्त्रवभावेऽपि स तथानास्त्रवो मतः 1 निश्चयेनात्र शब्दार्थः सर्वत्र व्यवहारतः । निश्चयव्यवहारौ च द्वावप्यभिमतार्थदौ संक्षेपात् फलो योग इति सन्दर्शितो ह्ययम् । आद्यन्तौ तु पुनः स्पष्टं ब्रूमोऽस्यैव विशेषतः ॥ ३७८ ॥ तत्त्वचिन्तनमध्यात्ममौचित्यादियुतस्य तु । उक्तं विचित्रमेतच्च तथाऽवस्थादिभेदतः आदिकर्मकमाश्रित्य जपो ह्यध्यात्ममुच्यते । देवताऽनुग्रहाङ्गत्वादतोऽयमभिधीयते जपः सन्मन्त्रविषयः स चोक्तो देवतास्तवः । दृष्टः पापापहारोऽस्माद्विषापहरणं यथा देवतापुरतो वापि जले वाऽकलुषात्मनि । विशिष्टद्रुमकुञ्जे वा कर्तव्योऽयं सतां मतः
॥ ३७७ ॥
॥ ३७९ ॥
11 360 11
॥ ३८१ ॥ ॥ ३८२ ॥
For Personal & Private Use Only
अध्या
त्मादि
योग
स्वरूपम् ॥
॥ २९ ॥
jainelibrary.org