SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ 58 18| पर्वोपलक्षितो यद्वा पुत्रञ्जीवकमालया। नासाग्रस्थितया दृष्ट्या प्रशान्तेनान्तरात्मना ॥३८३ ॥ विधाने चेतसो वृत्तिस्तद्वर्णेषु तथेष्यते । अर्थे चालम्बने चैव त्यागश्चोपप्लवे सति ॥३८४ ॥ | मिथ्याचारपरित्याग आश्वासात्तत्र वर्तनम् । तच्छद्धिकामता चेति त्यागोऽत्यागोऽयमीदृशः॥३८५॥ यथाप्रतिज्ञमस्येह कालमानं प्रकीर्तितम्। अतो ह्यकरणेऽप्यत्र भाववृत्तिं विदुर्बुधाः ॥३८६ ॥ मुनीन्द्रैः शस्यते तेन यत्नतोऽभिग्रहः शुभः । सदातो भावतो धर्मः क्रियाकाले क्रियोद्भवः॥३८७ ॥ स्वौचित्यालोचनं सम्यक्ततो धर्मप्रवर्तनम् । आत्मसम्प्रेक्षणं चैव तदेतदपरे जगुः ॥३८८ ॥ योगेभ्यो जनवादाच लिङ्गेभ्योऽथ यथागमम् । स्वौचित्यालोचनं प्राहुर्योगमार्गकृतश्रमाः ॥ ३८९ ॥ योगाः कायादिकर्माणि जनवादस्तु तत्कथा।शकुनादीनि लिङ्गानि स्वौचित्यालोचनास्पदम् ॥ ३९० ॥ एकान्तफलदं ज्ञेयमतो धर्मप्रवर्तनम् । अत्यन्तं भावसारत्वात्तत्रैव प्रतिबन्धतः । ॥ ३९१ ॥ तद्भङ्गादिभयोपेतस्तत्सिद्धौ चोत्सुको दृढम् । यो धीमानिति सन्न्यायात्स यदौचित्यमीक्षते ॥ ३९२ ।। आत्मसम्प्रेक्षणं चैव ज्ञेयमारब्धकर्मणि । पापकर्मोदयादत्र भयं तदुपशान्तये ॥ ३९३॥ KOSKAAN**K* Jain Education inteITH For Personal & Private Use Only Nw.jainelibrary.org
SR No.600195
Book TitleHaribhadrasuri Granth Sangraha
Original Sutra AuthorJain Granth Prakashak Sabha
Author
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy