SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ ॥ ६ ॥ श्री अष्टक प्रकरणम् ॥ ॥ ९४ ॥ 184 एवमाह सूत्रार्थं, न्यायतोऽनवधारयन् । कश्चिन्मोहात्ततस्तस्य, न्यायलेशोऽत्र दर्श्यते ॥ ४ ॥ २०४ ॥ महादानं हि सङ्ख्याव - दर्थ्य भावाज्जगद्गुरोः । सिद्धं वरवरिकात - स्तस्याः सूत्रे विधानतः ॥ ५ ॥ तया सह कथं सङ्ख्या, युज्यते व्यभिचारतः । तस्माद्यथोदितार्थं तु, सङ्ख्याग्रहणमिष्यताम् ॥ ६ ॥ महानुभावताप्येषा, तद्भावेन यदर्थिनः । विशिष्टसुखयुक्तत्वात्, सन्ति प्रायेण देहिनः ॥७॥ धर्मोद्यताश्च तद्योगा-ते तदा तत्त्वदर्शिनः । महन्महत्त्वमस्यैव-मयमेव जगद्गुरुः ॥ ८ ॥ ॥ २ ॥ २७ कश्चिदाहास्य दानेन, क इवार्थः प्रसिद्ध्यति । मोक्षगामी ध्रुवं ह्येष, यतस्तेनैव जन्मना ॥ १ ॥ उच्यते कल्प एवास्य, तीर्थकृन्नामकर्मणः । उदद्यात्सर्वसत्त्वानां हित एव प्रवर्तते धर्माख्यापनार्थं च, दानस्यापि महामतिः । अवस्थौचित्ययोगेन, सर्वस्यैवानुकम्पया शुभाशयकरं ह्येतदाग्रहच्छेदकारि च । सदभ्युदयसाराङ्ग - मनुकम्पाप्रसूति च ज्ञापकं चात्र भगवान्, निष्क्रान्तोऽपि द्विजन्मने । देवदूष्यं ददद्धीमा - ननुकम्पाविशेषतः ॥ ५ ॥ इत्थमाशयभेदेन, नातोऽधिकरणं मतम् । अपि त्वन्यद् गुणस्थानं, गुणान्तरनिबन्धनम् ॥६॥ २१४॥ ॥ ३ ॥ 118 11 Jain Education International For Personal & Private Use Only षड्विंशं तीर्थ कृद्दाना ष्टकम् ॥ सप्तविंशं तीर्थकुद्दान शंकापरिहाराष्टकम् ॥ ॥ ९४ ॥ www.jainelibrary.org
SR No.600195
Book TitleHaribhadrasuri Granth Sangraha
Original Sutra AuthorJain Granth Prakashak Sabha
Author
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy