________________
185
अष्टाविंशं तीर्थकृता| राज्यादि
दान दोषपरिहाराष्टकम् ॥
ACCESCACARE595%ESALE
ये तुदानं प्रशंस्.न्ती-त्यादि सूत्रंतु यत्स्मृतम् । अवस्थाभेदविषयं, द्रष्टव्यं तन्महात्मभिः ॥७॥२१५॥ एवं न कश्चिदस्यार्थ-स्तत्त्वतोऽस्मात्प्रसिद्धयति । अपूर्वः किन्तु तत्पूर्व-मेवं कर्म प्रहीयते ॥ ८॥ २८ अन्यस्त्वाहास्य राज्यादि-प्रदाने दोष एव तु। महाधिकरणत्वेन, तत्त्वमार्गेऽविचक्षणः॥१॥
अप्रदाने हि राज्यस्य, नायकाभावतो जनाः। मिथो वै कालदोषेण, मर्यादाभेदकारिणः ॥२॥ है विनश्यन्त्यधिकं यस्मा-दिह लोके परत्र च । शक्तौ सत्यामुपेक्षा च, युज्यते न महात्मनः ॥ ३ ॥
तस्मात्तदुपकाराय, तत्पदानं गुणावहम् । परार्थदीक्षितस्यास्य, विशेषेण जगद्गुरोः ॥४॥ ४ा एवं विवाहधर्मादौ, तथा शिल्पनिरूपणे । न दोषो ह्युत्तमं पुण्य-मित्थमेव विपच्यते ॥५॥
किञ्चेहाधिकदोषेभ्यः, सत्त्वानां रक्षणं तु यत् । उपकारस्तदेवैषां, प्रवृत्त्यङ्गं तथास्य च ॥६॥ । नागादे रक्षणं यद्वद्-गर्ताद्याकर्षणेन तु । कुर्वन्न दोषवांस्तद्व-दन्यथासम्भवादयम् ॥७॥ इत्थं चैतदिहैष्टव्य-मन्यथा देशनाप्यलम् । कुधर्मादिनिमित्तत्वा-होषायैव प्रसज्यते ॥८॥
२९ सामायिकं च मोक्षाहू, परंसर्वज्ञभाषितम् ।वासीचन्दनकल्पाना-मुक्तमेतन्महात्मनाम् ॥ १॥ निरवद्यमिदं ज्ञेय-मेकान्तेनैव तत्त्वतः । कुशलाशयरूपत्वात् , सर्वयोगविशुद्धितः ॥ २ ॥ २२६ ॥
CAMERICA
Jain Education
For Persons & Private Lise Only
www.jainelibrary.org