SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ 186 अष्टक प्रकरणम्।। ॥९५॥ RASACREASEARCA यत्पुनः कुशलं चित्तं, लोकदृष्ट्या व्यवस्थितम्। तत्तथौदार्ययोगेऽपि, चिन्त्यमानं न तादृशम् ।३।२२७॥ एकोनत्रिंशं मय्येव निपतत्वेत-जगदुश्चरितं यथा । मत्सुचरितयोगाच्च, मुक्तिः स्यात्सर्वदहिनाम् ॥ ४॥ साभाविअसम्भवीदं यद्वस्तु, बुद्धानां निर्वृतिश्रुतेः। सम्भवित्वे त्वियं न स्या-त्तत्रैकस्याप्यनिर्वतौ ॥५॥ काष्टकम् ॥ तदेव चिन्तनं न्याया-त्तत्त्वतो मोहसङ्गतम्। साध्ववस्थान्तरे ज्ञेयं, बोध्यादेःप्रार्थनादिवत् ॥६॥ त्रिंशत्तम केवलज्ञानाअपकारिणि सद्बुद्धि-विशिष्टार्थप्रसाधनात् । आत्मम्भरित्वपिशुना, तदपायानपेक्षिणी ॥७॥ ष्टकम् ॥ एवं सामायिकादन्य-दवस्थान्तरभद्रकम् । स्याच्चित्तं तत्तु संशुद्धे यमेकान्तभद्रकम् ॥८॥ ३० सामायिकविशुद्धात्मा, सर्वथा घातिकर्मणः।क्षयात्केवलमाप्नोति, लोकालोकप्रकाशकम् ॥१॥ ज्ञाने तपसि चारित्रे, सत्येवास्योपजायते। विशुद्धिस्तदतस्तस्य, तथाप्राप्तिरिहेष्यते ॥२॥ स्वरूपमात्मनो ह्येतत् , किन्त्वनादिमलावृतम् । जात्यरत्नांशुवत्तस्य, क्षयात्स्यात्तदुपायतः ॥३॥8 आत्मनस्तत्स्वभावत्वा-ल्लोकालोकप्रकाशकम् । अत एव तदुत्पत्ति-समयेऽपि यथोदितम् ॥४॥ आत्मस्थमात्मधर्मत्वात्, संवित्त्या चैवमिष्यते । गमनादेरयोगेन, नान्यथा तत्त्वमस्य तु ॥५॥ यच्च चन्द्रप्रभाद्यत्र, ज्ञातं तज्ज्ञातमात्रकम् । प्रभा पुद्गलरूपा यत्, तद्धर्मो नोपपद्यते ॥६॥ २३८॥ सा ॥ Jain Education in 1 For Personal & Private Use Only W ww.jainelibrary.org
SR No.600195
Book TitleHaribhadrasuri Granth Sangraha
Original Sutra AuthorJain Granth Prakashak Sabha
Author
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy