________________
=
=
=
=
=
113 तत्रापि देहः कर्ता चेन्नैवासावात्मनः पृथक् । पृथगेवेति चेभोग आत्मनो युज्यते कथम् ॥ २६ ॥ A देहभोगेन नैवास्य भावतो भोग इष्यते । प्रतिबिम्बोदयात् किन्तु यथोक्तं पूर्वसूरिभिः ॥ २७ ॥
पुरुषोऽविकृतात्मैव स्वनि समचेतनम् । मनः करोति सान्निध्यादुपाधिः स्फटिकं यथा ॥ २८ ॥
विभक्तेदृक्परिणतौ बुद्धौ भोगोऽस्य कथ्यते। प्रतिबिम्बोदयः स्वच्छे यथा चन्द्रमसोऽम्भसि ॥ २९ ॥ & प्रतिबिम्बोदयोऽप्यस्य नामूर्तत्वेन युज्यते। मुक्तैरतिप्रसङ्गाच्च न वै भोगः कदाचन ॥३०
| न च पूर्वस्वभावत्वात्स मुक्तानामसङ्गतः । स्वभावान्तरभावे च परिणामोऽनिवारितः ॥३१॥ है। देहात्पृथक्त्व एवास्य न च हिंसादयः क्वचित्। तदभावेऽनिमित्तत्वात्कथं बन्धः शुभाशुभः॥ ३२ | बन्धादृते न संसारो मुक्तिर्वास्योपपद्यते । यमादि तदभावे च सर्वमेव ह्यपार्थकम् ॥३३
आत्मा न बध्यते नापि मुच्यतेऽसौ कदाचन। बध्यते मुच्यते वापि प्रकृतिः स्वात्मनति चेत् ॥ ३४ ॥ एकान्तेनैकरूपाया नित्यायाश्च न सर्वथा। तस्याः क्रियान्तराभावाद्वन्धमोक्षौ सुयुक्तितः॥ ३५ ॥ मोक्षः प्रकृत्ययोगो यदतोऽस्याः स कथं भवेत । स्वरूपविगमापसेस्तथा तन्त्रविरोधतः ॥३६॥
=
=
=
=
=
=
Jain Education
For Personal & Private Use Only
Mww.jainelibrary.org