SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ तृतीयः स्तबकः॥ ईश्वरादिवाद मत खण्डनम्॥ ॥४॥ * शास्त्रकारा महात्मानः प्रायो वीतस्पृहा भवे । सत्त्वार्थसम्प्रवृत्ताश्च कथं तेऽयुक्तभाषिणः ॥१५॥ अभिप्रायस्ततस्तेषां सम्यग्मृग्यो हितैषिणा । न्यायशास्त्राविरोधेन यथाह मनुरप्यदः । ॥ १६ ॥ शास्त्रवार्ता आर्ष च धर्मशास्त्रं च वेदशास्त्राविरोधिना । यस्तकेंणानुसन्धत्ते स धर्म वेद नेतरः समुच्चयः॥ ॥१७॥ प्रधानोद्भवमन्ये तु मन्यन्ते सर्वमेव हि । महदादिक्रमेणेह कार्यजातं विपश्चितः ॥१८॥ प्रधानान्महतो भावोऽहङ्कारस्य ततोऽपि च । अक्षतन्मात्रवर्गस्य तन्मात्रामृतसंहतेः घटाद्यपि पृथिव्यादिपरिणामसमुद्भवम् । नात्मव्यापारजं किञ्चित्तेषां लोकेऽपि विद्यते ॥ २० ॥ अन्ये तु ब्रुवते ह्येतत्प्रक्रियामात्रवर्णनम् । अविचार्यैव तद्युक्त्या श्रद्धया गम्यते परम् ॥२१॥ युक्त्या तु बाध्यते यस्मात्प्रधानं नित्यमिष्यते। तथात्वाप्रच्युतौ चास्य महदादि कथं भवेत् ॥ २२ ॥ | तस्यैव तत्स्वभावत्वादिति चेत्किं न सर्वदा । अत एवेति चेत्तस्य तथात्वे ननु तत्कुतः ॥ २३ ॥ नानुपादानमन्यस्य भावेऽन्यजातुचिद्भवेत् । तदुपादानतायां च न तस्यैकान्तनित्यता ॥ २४ ॥ घटाद्यपि कुलालादिसापेक्षं दृश्यते भवत् । अतो न तत्पृथिव्यादिपरिणामैकहतुकम् ॥२५॥ CRICAAAAAA ॥ ५८॥ Jain Education For Personal & Private Use Only vww.jainelibrary.org
SR No.600195
Book TitleHaribhadrasuri Granth Sangraha
Original Sutra AuthorJain Granth Prakashak Sabha
Author
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy