________________
16s
प्रथम महादेवाष्टकम् ॥
॥ श्रीहरिभद्रसूरिभगवत्प्रणीतं अष्टकप्रकरणम् ॥ ६ ॥ १ यस्य सङ्क्लेशजननो, रागो नास्त्येव सर्वथा । न च द्वेषोऽपि सत्त्वेषु, शमेन्धनदवानलः ॥१॥ न चमोहोऽपि सज्ज्ञान-च्छादनोऽशुद्धवृत्तकृत्। त्रिलोकख्यातमहिमा, महादेवः स उच्यते॥२॥ युग्मम्
यो वीतरागः सर्वज्ञो, यः शाश्वतसुखेश्वरः । क्लिष्टकर्मकलातीतः, सर्वथा निष्कलस्तथा ॥३॥ 8| यः पूज्यः सर्वदेवानां, यो ध्येयः सर्वयोगिनाम् । यः स्रष्टा सर्वनीतीनां, महादेवः स उच्यते॥४॥युग्मम्
एवं सद्वृत्तयुक्तेन, येन शास्त्रमुदाहृतम् । शिववर्त्म परं ज्योत-त्रिकोटीदोषवर्जितम् ॥५॥ यस्य चाराधनोपायः, सदाज्ञाभ्यास एव हि । यथाशक्ति विधानेन, नियमात्स फलप्रदः ॥६॥ सुवैद्यवचनाद्यद्वद्, व्याधेर्भवति सङ्क्षयः । तद्वदेव हि तद्वाक्याद् , ध्रुवः संसारसङ्क्षयः ॥ ७ ॥ एवम्भूताय शान्ताय, कृतकृत्याय धीमते । महादेवाय सततं, सम्यग्भक्त्या नमो नमः ॥८॥ ___ २ द्रव्यतो भावतश्चैव, द्विधा स्नानमुदाहृतम्। बाह्यमाध्यात्मिकं चेति, तदन्यैः परिकीर्त्यते ॥१॥ जलेन देहदेशस्य, क्षणं यच्छुद्धिकारणम् । प्रायोऽन्यानुपरोधेन, द्रव्यस्नानं तदुच्यते ॥ २ ॥१०॥
RASACARROR
JainEducationaMammonal
For Personal & Private Use Only
www.jainelibrary.org