SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ मीमांसक मतचार्वाक मत निरूपणम्।। 164 ॥५॥ जैमिनीयमतस्यापि सङ्केपोऽयं निवेदितः । एवमास्तिकवादानां कृतं सझेपकीर्तनम् ॥७७ ॥ नैयायिकमतादन्ये भेदं वैशेषिकैः सह । न मन्यन्ते मते तेषां पञ्चैवास्तिकवादिनः ॥ ७८॥ षड्दर्शन षष्ठदर्शनसङ्ख्या तु पूर्यते तन्मते किल । लोकायतमतक्षेपात् कथ्यते तेन तन्मतम् ॥७९॥ समुच्चयः॥ लोकायता वदन्त्येवं नास्ति दे(जी)वो न निवृतिः।धर्माधर्मों न विद्यते न फलं पुण्यपापयोः॥ ८॥ ॥८४॥ | एतावानेव लोकोऽयं यावानिन्द्रियगोचरः । भद्रे वृकपदं पश्य यद्वदन्ति बहुश्रुताः ॥८१॥ पिब खाद च जातशोभने यदतीतं वरगात्रि तन्नते।नहि भीरु गतं निवर्तते समुदयमात्रमिदं कलेवरम् ॥ किश्च पृथ्वी जलं तेजो वायुर्भूतचतुष्टयम् । चैतन्यभूमिरेतेषां मानं त्वक्षजमेव हि ॥ ८३ ।। पृथ्व्यादिभूतसंहत्यां तथादेहादिसम्भवः । मदशक्तिः सुराङ्गेभ्यो यद्वत्तद्वत्स्थितात्मता ॥ ८४ ॥ तस्मादृष्टपरित्यागाद्यददृष्टे प्रवर्तनम् । लोकस्य तद्विमूढत्वं चार्वाकाः प्रतिपेदिरे ॥ ८५॥ हा साध्यावृत्तिनिवृत्तिभ्यां या प्रीतिर्जायते जने। निरर्था सा मते तेषां सा चाकाशा(धर्म:कामा)त्परा न हि | लोकायतमतेऽप्येवं सक्षेपोऽयं निवेदितः । अभिधेयतात्पर्यार्थः पर्यालोच्यः सुबुद्धिभिः ॥ ८७ ॥ ॥ श्रीहरिभद्रसूरिकृतः षड्दर्शनसमुच्चयः समाप्तः ॥ KA4%95%ACRECORDING ॥८४॥ Jain Education inital For Personal & Private Lise Only ww.jainelibrary.org
SR No.600195
Book TitleHaribhadrasuri Granth Sangraha
Original Sutra AuthorJain Granth Prakashak Sabha
Author
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy