SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ षष्ठं जिनभवनकारणविधि षोडशकम् । ॥४०॥ ॥३॥|| विधिसेवा दानादौ सूत्रानुगता तु सा नियोगेन । गुरुपारतन्त्र्ययोगादौचित्याच्चैव सर्वत्र ॥१२॥ श्रीषोडशका न्यायात्तं स्वल्पमपि हि भृत्यात्तदुपरोधतो महादानम्। दीनतपस्व्यादौ गुर्वनुज्ञया दानमन्यत्तु॥१३॥ | प्रकरणम् ॥ देवगुणपरिज्ञानात्तद्भावानुगतमुत्तमं विधिना । स्यादादरादियुक्तं यत्तद्देवार्चनं चेष्टम् ॥१४॥ एवं गुरुसेवादि च काले सद्योगविघ्नवर्जनया। इत्यादिकृत्यकरणं लोकोत्तरतत्त्वसम्प्राप्तिः॥ १५॥ इतरेतरसापेक्षा त्वेषा पुनराप्तवचनपरिणत्या । भवति यथोदितनीत्या पुंसां पुण्यानुभावेन ॥ १६ ॥ ६ अस्यांसत्यां नियमाद विधिवजिनभवनकारणविधानम्। सिध्यति परमफलमलं ह्यधिकार्यारम्भकत्वेन न्यायार्जितवित्तेशो मतिमान् स्फीताशयः सदाचारः । गुर्वादिमतो जिनभवनकारणस्याधिकारीति २ | कारणविधानमेतच्छुद्धा भूमिर्दलं च दादि । भृतकानतिसन्धानं स्वाशयवृद्धिः समासेन ॥३॥ | शुद्धा तु वास्तुविद्याविहिता सन्यायतश्च योपात्ता। न परोपतापहेतुश्च सा जिनेन्द्रैःसमाख्याता॥४॥ शास्त्रबहुमानतः खलु सच्चेष्टातश्च धर्मनिष्पत्तिः। परपीडात्यागेन च विपर्ययात् पापसिद्धिरिव ॥ ५॥ तत्रासन्नोऽपि जनोऽसम्बन्ध्यपि दानमानसत्कारैः। कुशलाशयवान् कार्यो नियमाद्बोध्यङ्गमयमस्य ।६। ॥ ४ Jain Education inte For Personal & Private Use Only mmww.jainelibrary.org
SR No.600195
Book TitleHaribhadrasuri Granth Sangraha
Original Sutra AuthorJain Granth Prakashak Sabha
Author
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy