________________
षष्ठं जिनभवनकारणविधि षोडशकम् ।
॥४०॥
॥३॥|| विधिसेवा दानादौ सूत्रानुगता तु सा नियोगेन । गुरुपारतन्त्र्ययोगादौचित्याच्चैव सर्वत्र ॥१२॥ श्रीषोडशका न्यायात्तं स्वल्पमपि हि भृत्यात्तदुपरोधतो महादानम्। दीनतपस्व्यादौ गुर्वनुज्ञया दानमन्यत्तु॥१३॥ | प्रकरणम् ॥
देवगुणपरिज्ञानात्तद्भावानुगतमुत्तमं विधिना । स्यादादरादियुक्तं यत्तद्देवार्चनं चेष्टम् ॥१४॥ एवं गुरुसेवादि च काले सद्योगविघ्नवर्जनया। इत्यादिकृत्यकरणं लोकोत्तरतत्त्वसम्प्राप्तिः॥ १५॥ इतरेतरसापेक्षा त्वेषा पुनराप्तवचनपरिणत्या । भवति यथोदितनीत्या पुंसां पुण्यानुभावेन ॥ १६ ॥ ६ अस्यांसत्यां नियमाद विधिवजिनभवनकारणविधानम्। सिध्यति परमफलमलं ह्यधिकार्यारम्भकत्वेन न्यायार्जितवित्तेशो मतिमान् स्फीताशयः सदाचारः । गुर्वादिमतो जिनभवनकारणस्याधिकारीति २ | कारणविधानमेतच्छुद्धा भूमिर्दलं च दादि । भृतकानतिसन्धानं स्वाशयवृद्धिः समासेन ॥३॥ | शुद्धा तु वास्तुविद्याविहिता सन्यायतश्च योपात्ता। न परोपतापहेतुश्च सा जिनेन्द्रैःसमाख्याता॥४॥ शास्त्रबहुमानतः खलु सच्चेष्टातश्च धर्मनिष्पत्तिः। परपीडात्यागेन च विपर्ययात् पापसिद्धिरिव ॥ ५॥ तत्रासन्नोऽपि जनोऽसम्बन्ध्यपि दानमानसत्कारैः। कुशलाशयवान् कार्यो नियमाद्बोध्यङ्गमयमस्य ।६।
॥
४
Jain Education inte
For Personal & Private Use Only
mmww.jainelibrary.org