SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ SAACHER दलमिष्टकादि तदपि च शुद्धं तत्कारिवर्गतः क्रीतम् । उचितक्रयेण यत्स्यादानीतं चैव विधिनातु ॥७॥ दावपि चशुद्धमिह यन् नानीतं देवताद्युपवनादेः। प्रगुणं सारवदभिनवमुच्चैम्रन्थ्यादिरहितं च ॥८॥ | सर्वत्र शकुनपूर्व ग्रहणादावत्र वर्तितव्यमिति । पूर्णकलशादिरूपश्चित्तोत्साहानुगः शकुनः ॥९॥ भृतका अपिकर्त्तव्या यइह विशिष्टाःस्वभावतः केचित्। यूयमपि गोष्ठिका इह वचनेन सुखं तु तेस्थाप्याः अतिसन्धानं चैषां कर्तव्यं न खलु धमित्राणाम् । न व्याजादिह धर्मो भवति तु शुद्धाशयादेव ॥११॥ | देवोद्देशेनैतद् गृहिणां कर्तव्यमित्यलं शुद्धः । अनिदानः खलु भावः स्वाशय इति गीयते तज्ज्ञैः॥१२॥ प्रतिदिवसमस्य वृद्धिः कृताकृतप्रत्युपेक्षणविधानात्। एवमिदं क्रियमाणं शस्तमिह निदर्शितं समये एतदिह भावयज्ञः सद्गृहिणो जन्मफलमिदं परमम् । अभ्युदयाव्युच्छित्त्या नियमादपवर्गबीजमिति | देयं तु न साधुभ्यस्तिष्ठन्ति यथा च ते तथा कार्यम्। अक्षयनीव्या ह्येवं ज्ञेयमिदं वंशतरकाण्डम्॥१५॥ यतनातो न च हिंसा यस्मादेषैव तन्निवृत्तिफला।तदधिकनिवृत्तिभावाद्विहितमतोऽदुष्टमेतदिति॥१६॥ ७ जिनभवने तद्विम्बं कारयितव्यं द्रुतं तु बुद्धिमता। साधिष्ठानं ह्येवं तद्भवनं वृद्धिमद् भवति॥१॥ *HANKAR Jain Education Internationa For Personal & Private Use Only www.jainelibrary.org
SR No.600195
Book TitleHaribhadrasuri Granth Sangraha
Original Sutra AuthorJain Granth Prakashak Sabha
Author
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy