SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ सप्तमं जिनबिम्बनिर्मा| पणविधिपोडशकम्। ॥३॥ जिनबिम्बकारणविधिः काले पूजापुरस्सरं कर्तुः। विभवोचितमूल्यार्पणमनघस्य शुभेन भावेन ॥२॥ श्रीषोडशक नार्पणमितरस्य तथा युक्त्या वक्तव्यमेव मूल्यमिति।काले चदानमुचितं शुभभावेनैव विधिपूर्वम्॥३॥ प्रकरणम् ॥ चित्तविनाशो नैवं प्रायः सञ्जायते द्वयोरपि हि । अस्मिन् व्यतिकर एष प्रतिषिद्धो धर्मतत्त्वज्ञैः ॥४॥ ॥४१॥ एष द्वयोरपि महान् विशिष्टकार्यप्रसाधकत्वेन। सम्बन्ध इह क्षुण्णं न मिथः सन्तः प्रशंसन्ति ॥५॥ यावन्तः परितोषाः कारयितुस्तत्समुद्भवाः केचित्। तबिम्बकारणानीह तस्य तावन्ति तत्त्वेन ॥६॥ अप्रीतिरपि च तस्मिन् भगवति परमार्थनीतितो ज्ञेया। सर्वापायनिमित्तं ह्येषा पापा न कर्त्तव्या॥७॥ अधिकगुणस्थैर्नियमात् कारयितव्यं स्वदौ«दैर्युक्तम्।न्यायार्जितवित्तेन तु जिनबिम्बंभावशुद्धेन ॥८॥ अत्रावस्थात्रयगामिनो बुधैर्हृिदाः समाख्याताः । बालाद्याश्चैत्ता यत्तत्क्रीडनकादि देयमिति ॥९॥ यद्यस्य सत्कमनुचितमिह वित्ते तस्य तजमिह पुण्यम् । भवतु शुभाशयकरणादित्येतद्भावशुद्धं स्यात् मन्त्रन्यासश्च तथा प्रणवनमःपूर्वकं च तन्नाम । मन्त्रः परमो ज्ञेयो मननत्राणे ह्यतो नियमात् ॥११॥ RJ बिम्बं महत्सुरूपं कनकादिमयं च यः खलु विशेषः। नास्मात्फलं विशिष्टं भवति तु तदिहाशयविशेषात्१२ KAKAKAR AREERASAUR ॥४१॥ Jain Education intan For Personal & Private Lise Only W ww.jainelibrary.org
SR No.600195
Book TitleHaribhadrasuri Granth Sangraha
Original Sutra AuthorJain Granth Prakashak Sabha
Author
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy