________________
५ एवं सिद्धे धर्मे सामान्येनेह लिङ्गसंयुक्ते । नियमेन भवति पुंसां लोकोत्तरतत्त्वसम्प्राप्तिः॥१॥ आद्यं भावारोग्यं बीजं चैषा परस्य तस्यैव । अधिकारिणो नियोगाच्चरम इयं पुद्गलावः ॥२॥ सभवति कालादेवप्राधान्येन सुकृतादिभावेऽपि।ज्वरशमनौषधसमयवदिति समयविदो विदुनिपुणम् ३ नागमवचनं तदधःसम्यक्परिणमति नियम एषोऽत्र। शमनीयमिवाभिनवे ज्वरोदयेऽकाल इतिकृत्वा४ आगमदीपेऽध्यारोपमण्डलं तत्त्वतोऽसदेव तथा। पश्यन्त्यपवादात्मकमविषय इह मन्दधीनयनाः॥५॥ तत एवाविधिसेवा दानादौ तत्प्रसिद्धफल एव । तत्तत्वदृशामेषा पापा कथमन्यथा भवति ? ॥६॥ येषामेषा तेषामागमवचनं न परिणतं सम्यक् । अमृतरसास्वादज्ञः को नाम विषे प्रवर्तेत ? ॥७॥ तस्माचरमे नियमादागमवचनमिह पुद्गलावर्ते । परिणमति तत्त्वतः खलु स चाधिकारी भवत्यस्याः।८। आगमवचनपरिणतिर्भवरोगसदौषधं यदनपायम् । तदिह परः सद्बोधः सदनुष्ठानस्य हेतुरिति॥९॥ दशसंज्ञाविष्कम्भणयोगे सत्यविकलं ह्यदो भवति। परहितनिरतस्य सदा गम्भीरोदारभावस्य ॥१०॥ सर्वज्ञवचनमागमवचनं यत् परिणते ततस्तस्मिन् । नासुलभमिदं सर्व ह्युभयमलपरिक्षयात् पुंसाम् ११
For Persons & Private Use Only
Jan Education in
marw.jainelibrary.org